________________
परिशिष्ट २
...जबादि (२)
चकासाम्बभूव
चकासाम्बभूविथ
चकासाम्बभूव
बादि (३)
चकासामास
चकासामासिथ
चकासामास
प्र० पु०
चकासाम्बभूवतुः चकासाम्बभूवुः
म० पु०
चकासाम्बभूवथुः चकासाम्बभूव चका साम्बभूविव चकासाम्बभूविम उ० पु०
चकासामासतुः चकासामासुः
चकासामासथुः चका सामासिव
क्यादादि
चकास्यात् चकास्यास्ताम्
चकास्याः
चकास्यास्तम्
चकास्यासम्
चकास्यास्व
तादि
चकासिता
चकासितासि
चकासितास्मि चकासितास्वः
चकासामास चकासामा सिम
चकासितारो
चकासितार:
चकासितास्थः चकासितास्थ
चकासितास्मः
एकवचन द्विवचन
तिबादि
चकास्यासुः चकास्यास्त
चकास्यास्म
स्यत्यादि
चकासिष्यन्ति
चकासिष्यति चकासिष्यतः चकासिष्यसि चकासिष्यथः चकास्ष्यिथः चकासिष्यामि चकासिष्यावः चकासिष्यामः
स्यदादि
अचकासिष्यत् अचकासिष्यताम् अचकासिष्यन् अचकासिष्यतम् अचकासिष्यत
अचकासिष्यः
अकासियम्
अचकासिष्याव
अचकासिष्याम
शास्ति शिष्ट: शासति
शास्सि शिष्ठ:
शिष्ठ
शास्मि
शिष्व:
शिष्म :
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
८४. शासुक् - अनुशिष्टौ ( अनुशासन करना)
बहुवचन
उ० पु०
४०१
एकवचन द्विवचन बहुवचन यादादि
प्र० पु० शिष्यात् शिष्याताम् शिष्युः
म० पु० शिष्याः शिष्यातम् शिष्यात उ० पु० शिष्याम्
शिष्याव शिष्याम