________________
४००
वाक्यरचना बोध
क्यादादि
तादि सुप्यात् सुप्यास्ताम् सुप्यासुः प्र० पु० स्वप्ता स्वप्तारौ स्वप्तारः सुप्याः सुप्यास्तम् सुप्यास्त म० पु० स्वप्तासि स्वप्तास्थ: स्वप्तास्थ सुप्यासम् सुप्यास्व सुप्यास्म उ० पु० स्वप्तास्मि स्वप्तास्वः स्वप्तास्मः स्यत्यादि
स्यदादि स्वप्स्यति स्वप्स्यत: स्वप्स्यन्ति प्र० पु० अस्वप्स्यत् अस्वप्स्यताम् अस्वप्स्यन् स्वप्स्यसि स्वप्स्यथः स्वप्स्यथ म० पु० अस्वप्स्यः अस्वप्स्यतम् अस्वप्स्यत स्वप्स्यामि स्वप्स्यावः स्वप्स्याम: उ० पु० अस्वप्स्यम् अस्वप्स्याव अस्वप्स्याम
८३. चकासृक्-दीप्तौ (दीप्त होना)
एकवचन द्विवचन बहुवचन एकवचन द्विवचन
बहुवचन तिबादि
यादादि चकास्ति चकास्तः चकासति प्र० पु० चकास्यात् चकास्याताम् चकास्युः चकास्सि चकास्थः चकास्थ म० पु० चकास्याः चकास्यातम् चकास्यात चकास्मि चकास्वः चकास्मः उ० पु० चकास्याम् चकास्याव चकास्याम तुबादि चकास्तु, चकास्तात् चकास्ताम् __ चकासतु प्र० पु० चकाद्धि, चकाधि चकास्तम् चकास्त
म० पु० चकासानि
चकासाव चकासाम उ० पु० दिबादि अचकात
अचकास्ताम् अचकासुः प्र० पु० अचकाः, अचकात् अचकास्तम् अचकास्त म० पु० अचकासम्
अचकास्व अचकास्म धादि अचकासीत् अचकासिष्टाम् अचकासिषुः __प्र० पु० अचकासी: अचकासिष्टम् अचकासिष्ट म० पु० अचकासिषम् अचकासिष्व अचकासिष्म णबादि (१) चकासाञ्चकार
चकासाञ्चक्रतुः चकासाञ्चक्रुः प्र० पु० चकासाञ्चकर्थ
चकासाञ्चक्रथुः चकासाञ्चक्र चकासाञ्चकार, चकासाञ्चकर चकासाञ्चकृव चकासाञ्चकृम उ० पु०