________________
परिशिष्ट २
३६६
तुबादि
दिबादि सौतु, सुतात् सुताम् सुवन्तु प्र० पु० असौत् असुताम् असुवन् सुहि, सुतात् सुतम् सुत म० पु० असौः असुतम् असुत सवानि सवाव सवाम उ० पु० असवम् असुव असुम धादि
___णबादि असावीत् असाविष्टाम् असाविषुः प्र० पु० सुषाव सुषुवतुः सुषुवुः असावीः असाविष्टम् असाविष्ट म० पु० सुषविथ, सुषोथ सुषुवथुः सुषुव असाविषम् असाविष्व असाविष्म उ० पु० सुषाव, सुषव सुषुविव सुषुविम क्यादादि
तादि सूयात् सूयास्ताम् सूयासुः प्र० पु० सोता सोतारौ सोतारः सूयाः सूयास्तम् सूयास्त म० पु० सोतासि सोतास्थः सोतास्थ सूयासम् सूयास्व सूयास्म उ० पु० सोतास्मि सोतास्वः सोतास्मः स्यत्यादि
स्यदादि सोष्यति सोष्यतः सोष्यन्ति प्र० पु० असोष्यत् असोष्यताम् असोष्यन् सोष्यसि सोष्यथः सोष्यथ म० पु० असोष्यः असोष्यतम् असोष्यत सोष्यामि सोष्यावः सोष्यामः उ० पु० असोष्यम् असोष्याव असोष्याम
८२. ज्वपंक-शये (सोना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि स्वपिति स्वपितः स्वपन्ति प्र० पु० स्वप्यात स्वप्याताम् स्वप्युः स्वपिषि स्वपिथः स्वपिथ. म० पु० स्वप्याः स्वप्यातम् स्वप्यात स्वपिमि स्वपिवः स्वपिम: उ० पु० स्वप्याम् स्वप्याव स्वप्याम तुबादि स्वपितु, स्वपितात् स्वपिताम् स्वपिन्तु प्र० पु० स्वपिहि, स्वपितात् स्वपितम् स्वपित म० पु० स्वपानि
स्वपाव स्वपाम दिबादि अस्वपत्, अस्वपीत् अस्वपिताम् अस्वपन् प्र० पु० अस्वपः, अस्वपी: अस्वपितम् अस्वपित म० पु० अस्वपम्
अस्वपिव अस्वपिम उ० पु० धादि
बादि अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः प्र० पु० सुष्वाप सुषुपतुः सुषुपुः अस्वाप्सी: अस्वाप्तम् अस्वाप्त म० पु० सुप्वपिथ, सुष्वप्थ सुषुपथुः सुष्वप अस्वाप्सम् अस्वाप्स्व अस्वाप्स्म उ० पु० सुष्वाप, सुष्वप सुषुपिव सुषुपिम