________________
३९८
वाक्यरचना बोध
तुबादि
८०. प्सांक-भक्षणे (खाना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि प्साति प्सातः प्सान्ति प्र० पु० प्सायात् प्सायाताम् प्सायुः प्सासि प्साथः साथ म० पु० प्सायाः प्सायातम् प्सायात प्सामि प्साव: प्साम: उ० पु० प्सायाम् प्सायाव प्सायाम
दिवादि प्सातु, प्सातात् प्साताम् प्सान्तु प्र० पु० अप्सात् अप्साताम् अप्सुः, अप्सान् प्साहि, प्सातात् प्सातम् सात म० पु० अप्साः अप्सातम् अप्सात प्सानि प्साव साम उ० पु० अप्साम् अप्साव अप्साम धादि
णबादि अप्सासीत् अप्सासिष्टाम् अप्सासिषुः प्र० पु० पप्सौ पप्सतुः पप्सुः अप्सासीः अप्सासिष्टम् अप्सासिष्ट म० पु० पप्सिथ, पप्साथ पप्सथुः पप्स अप्सासिषम् अप्सासिष्व अप्सासिष्म उ० पु० पप्सौ पप्सिव पप्सिम क्यादादि (१)
क्यादादि (२) प्सेयात् प्सेयास्ताम् प्सेयासुः प्र० पु० प्सायात् प्सायास्ताम् प्सायासुः प्सेयाः प्सेयास्तम् प्सेयास्त म० पु० प्सायाः प्सायास्तम् प्सायास्त प्सेयासम् प्सेयास्व प्सेयास्म उ० पु० प्सायासम् प्सायास्व प्सायास्म तादि
स्यत्यादि प्साता प्सातारौ प्सातारः प्र० पु० प्सास्यति प्सास्यत: प्सास्यन्ति प्सातासि प्सातास्थः प्सातास्थ म० पु० प्सास्यसि प्सास्यथः प्सास्यथ प्सातास्मि प्सातास्वः सातास्मः उ० पु० प्सास्यामि सास्यावः प्सास्यामः स्यदावि अप्सास्यत अप्सास्यताम अप्सास्यन् अप्सास्यः ‘अप्सास्यतम् अप्सास्यत म० पु० अप्सास्यम् अप्सास्याव अप्सास्याम उ० पु०
८१.धुंक्-प्रसवैश्वर्ययोः (उत्पन्न होना, ऐश्वर्य होना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि सौति । सुतः सुवन्ति प्र० पु० सुयात् सुयाताम् सुयुः सौषि सुथः सुथ म० पु० सुयाः सुयातम् सौमि. सुमः उ० पु० सुयाम् सुयाव सुयाम
en el Helly ill
प्र०
सुयात
सुवः