________________
परिशिष्ट २
स्थत्यादि
स्यदादि वास्यते वास्येते वास्यन्ते प्र० पु० अवास्यत अवास्येताम् अवास्यन्त वास्यसे वास्येथे वास्यध्वे म० पु० अवास्यथाः अवास्येथाम् अवास्यध्वम् वास्ये वास्यावहे वास्यामहे उ० पु० अवास्ये अवास्यावहि अवास्यामहि ७८. हन्-स्पर्धाशब्दयोः (उभयपदी) स्पर्धा और शब्द करना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि ह्वयति ह्वयतः ह्वयन्ति प्र० पु० ह्वयेत् ह्वयेताम् ह्वयेयुः ह्वयसि ह्वयथः वयथ म० पु० ह्वयेः ह्वयेतम् ह्वयेत ह्वयामि यावः हयाम: उ० पु० ह्वयेयम् ह्वयेव ह्वयेम तुबादि
दिबादि ह्वयतु, ह्वयतात् ह्वयताम् ह्वयन्तु प्र० पु० अह्वयत् अह्वयताम् अह्वयन् ह्वय, ह्वयतात् ह्वयतम् ह्वयत म० पु० अह्वयः अह्वयतम् अह्वयत ह्वयानि ह्वयाव ह्वयाम उ० पु० अह्वयम् अह्वयाव अह्वयाम धादि
बादि आह्वत् आह्वताम् आह्वन् प्र० पु० जुहाव जुहुवतुः जुहुवुः आह्वः आह्वतम् आह्वत म० पु० जुहोथ, जुहविथ जुहुवथुः जुहुव आह्वम् आह्वाव आह्वाम उ० पु० जुहाव, जुहव जुहुविव जुहुविम क्यादादि
तादि हूयात् हूयास्ताम् हूयासुः प्र० पु० ह्वाता ह्वातारौ ह्वातारः हूयाः हूयास्तम् हूयास्त म० पु० ह्वातासि ह्वातास्थः । ह्वातास्थ हूयासम् हूयास्व हूयास्म उ० पु० ह्वातास्मि ह्वातास्वः ह्वातास्मः स्यत्यादि
स्यदादि हास्यति ह्वास्यतः हास्यन्ति प्र० पु० अह्वास्यत् अह्वास्यताम् अह्वास्यन् ह्वास्यसि हास्यथः हास्यथ म० पु० अह्वास्यः अह्वास्यतम् अह्वास्यत हास्यामि हास्याव: हास्यामः उ० पु० अह्वास्यम् अह्वास्याव अह्वास्याम
आत्मनेपद तिबादि
यादादि ह्वयते ह्वयेते ह्वयन्ते प्र० पु० ह्वयेत हयाताम् ह्वयेरन ह्वयसे येथे यध्वे म० पु० ह्वयेथाः ह्वयेयाथाम् ह्वयेध्वम्
ह्वयावहे ह्वयामहे उ० पु० ह्वय ह्वयेवहि