________________
३९४
वाक्यरचना बोध
ववी
तादि
बादि (२)
णबादि (३) ववौ ववतुः ववुः प्र० पु० ववौ। ऊवतुः ऊवु: वविथ, ववाथ ववथुः वव म० पु० वविथ, ववाथ ऊवथुः ऊव वविव वविम उ० पु० ववौ
अविव ऊविम क्यादादि ऊयात् ऊयास्ताम् ऊयासुः प्र० पु० वाता वातारौ वातारः ऊयाः ऊयास्तम् ऊयास्त म० पु० वातासि वातास्थः वातास्थ ऊयासम् ऊयास्व ऊयास्म उ० पु० वातास्मि वातास्वः वातास्मः स्यत्यादि
स्यदादि वास्यति वास्यतः वास्यन्ति प्र० पु० अवास्यत् अवास्यताम् अवास्यन् चास्यसि वास्यथः वास्यथ म० पु० अवास्यः अवास्यतम् अवास्यत वास्यामि वास्यावः वास्याम: उ० पु० अवास्यम् अवास्याव अवास्याम
आत्मनेपद तिबादि
यादादि वयते वयेते क्यन्ते प्र० पु० वयेत वयेयाताम् वयेरन् वयसे वयेथे वयध्वे म० पु० वयेथाः वयेयाथाम् वयेध्वम् वये वयावहे वयामहे उ० पु० वय वयावहै वयामहै
दिबादि वयताम् वयेताम् वयन्ताम् प्र० पु० अवयत अवयेताम् अवयन्त वयस्व वयेथाम् वयध्वम् म० पु० अवयथाः अवयेथाम् अवयध्वम् वय वयावहै वयामहै उ० पु० अवये अवयावहि अवयामहि धादि
णबादि (१) अवास्त अवासाताम् अवासत प्र० पु. ऊये ऊयाते ऊयिरे अवास्थाः अवासाथाम्, अवाद्ध्वम् अवाध्वम् म० पु० यिषे ऊयाथे ऊयिध्वे ऊयित्वे अवासि अवास्वहि अवास्महि उ० पु. ऊये ऊयिवहे ऊयिमहे णबादि (२)
__णबादि (३) ववे क्वाते वविरे
प्र० पु० ऊवे ऊवाते ऊविरे वविषे ववाथे वविध्वे, वविढ्ने म० पु० ऊविषे ऊवाथे ऊविध्वे, ऊविढ्वे ववे वविवहे वविमहे उ० पु० ऊवे ऊविवहे ऊविमहे क्यादादि
तादि वासीष्ट वासीयास्ताम् वासीरन् प्र० पु० वाता वातारौ वातारः वासीष्ठाः वासीयास्थाम् वासीध्वम् म. पु० वातासे वातासाथे वाताध्वे वासीय वासीवहि वासीमहि उ० पु० वाताहे वातास्वहे वातास्महे
'तुबादि