________________
परिशिष्ट २
३.६३
तुबादि
दिबादि यजताम् यजेताम् यजन्ताम् प्र० पु० अयजत अयजेताम् अयजन्त यजस्व यजेथाम् यजध्वम् म० पु० अयजथाः अयजेथाम् अयजध्वम् यजै यजावहै यजामहै उ० पु० अयजे अयजावहि अयजामहि द्यादि
णबादि अयष्ट अयक्षाताम् अयक्षत
प्र० पु० ईजे ईजाते ईजिरे अयष्ठाः अयक्षाथाम् अयड्ढवम् , अयग्ढवम् म० पु० ईजिषे ईजाथे ईजिध्वे अयक्षि अयक्ष्वहि अयक्ष्महि
उ० पु० ईजे ईजिवहे ईजिमहे क्यादादि
तादि यक्षीष्ट यक्षीयास्ताम् यक्षीरन् प्र० पु० यष्टा यष्टारौ यष्टारः यक्षीष्ठाः यक्षीयास्थाम् यक्षीध्वम् म० पु० यष्टासे यष्टासाथे यष्टाध्वे यक्षीय यक्षीवहि यक्षीमहि उ० पु० यष्टाहे यष्टास्वहे यष्टास्महे स्यत्यादि
स्यदादि यक्ष्यते यक्ष्येते यक्ष्यन्ते प्र० पु० अयक्ष्यत अयक्ष्येताम् अयक्ष्यन्त यक्ष्यसे यक्ष्येथे यक्ष्यध्वे म० पु० अयक्ष्यथाः अयक्ष्येथाम् अयक्ष्यध्वम् यक्ष्ये
यक्ष्यावहे यक्ष्यामहे उ० पु० अयक्ष्ये अयक्ष्यावहि अयक्ष्यामहि ___७७. वेंन्–तन्तुसन्ताने (उभयपदी) सोना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि वयति वयतः वयन्ति प्र० पु० वयेत् वयेताम् वयेयुः वयसि वयथः वयथ म० पु० वयेः वयेतम् वयेत वयामि वयावः वयामः उ० पु० वयेयम् वयेव वयेम
दिबादि वयतु, वयतात् वयताम् वयन्तु प्र० पु० अवयत् अवयताम् अवयन् वय, वयतात् वयतम् वयत म० पु० अवयः अवयतम् अवयत वयानि वयाव वयाम उ० पु० अवयम् अवयाव अवयाम धादि
णबादि (१) अवासीत् अवासिष्टाम् अवासिषुः प्र० पु० उवाय ऊयतु: ऊयुः अवासीः अवासिष्टम् अवासिष्ट म० पु० उवयिथ ऊयथुः ऊय अवासिषम् अवासिष्व अवासिष्म उ० पु० उवाय, उवय ऊयिव ऊयिम
तुबादि