________________
३६२
बाक्यरचना बोध
स्यदादि (२) अघोक्ष्यत अघोक्ष्येताम् अघोक्ष्यन्त प्र० पु० अघोक्ष्यथा: अघोक्ष्येथाम् अघोक्ष्यध्वम् म० पु० अघोक्ष्ये अघोक्ष्यावहि अघोक्ष्यामहि उ० पु० ७६. यजंन - देवपूजासंगतिकरणदानेषु (उभयपदी) देवपूजा करना,
___ संगति करना और देना।
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि यजति यजतः यजन्ति प्र० पु० यजेत् यजेताम् यजेयुः यजसि यजथः यजथ म० पु० यजेः यजेतम् यजेत यजामि यजावः यजाम: उ० पु० यजेयम् यजेव यजेम तुबादि
दिबादि यजतु, यजतात् यजताम् यजन्तु प्र० पु० अयजत् अयजताम् अयजन् यज, यजतात् यजतम् यजत म० पु० अयजः अयजतम् अयजत यजानि यजाव यजाम उ० पु० अयजम् अयजाव अयजाम धादि
__णबादि अयाक्षीत् अयाष्टाम् अयाक्षुः प्र० पु० इयाज ईजतुः ईजुः अयाक्षीः अयाष्टम् अयाष्ट म० पु० इयजिथ, इयष्ठ ईजथुः ईज अयाक्षम् अयाक्ष्व अयाक्ष्म उ० पु० इयाज, इयज ईजिव ईजिम क्यादादि
तादि इज्यात् इज्यास्ताम् इज्यासुः प्र० पु० यष्टा यष्टारौ यष्टारः इज्याः इज्यास्तम् इज्यास्त म० पु० यस्टासि यष्टास्थः यष्टास्थ इज्यासम् इज्यास्व इज्यास्म उ० पु० यष्टास्मि यष्टास्वः यष्टास्मः स्यत्यादि
स्यदादि यक्ष्यति यक्ष्यतः यक्ष्यन्ति प्र० पु० अयक्ष्यत् अयक्ष्यताम् अयक्ष्यन् यक्ष्यसि यक्ष्यथः यक्ष्यथ म० पु० अयक्ष्यः अयक्ष्यतम् अयक्ष्यत यक्ष्यामि यक्ष्यावः यक्ष्याम: उ० पु० अयक्ष्यम् अयक्ष्याव अयक्ष्याम
आत्मनेपद तिबादि
यादादि यजते यजेते यजन्ते प्र० पु० यजेत यजेयाताम् यजेरन् यजसे यजेथे यजध्वे म० पु० यजेथाः यजेयाथाम् यजेध्वम्
यजावहे यजामहे उ० पु० यजेय यजेवहि यजेमहि
यजे