________________
परिशिष्ट २
३६१
प्र० पु०
आत्मनेपद तिबादि
यादादि गृहते गूहेते गृहन्ते प्र० पु० गूहेत गृहेयाताम् गृहेरन् गृहसे गूहेथे गृहध्वे म० पु० गूहेथाः गृहेयाथाम् गृहेध्वम् गृहे गृहावहे गृहामहे उ० पु० गूहेय गृहेव हि गृहेमहि तुबादि
दिबादि गृहताम् गृहेताम् गृहन्ताम् प्र० पु० अगूहत अगूहेताम् अगूहन्त गृहस्व गृहेथाम् गृहध्वम् म० पु० अगूहथाः अगूहेथाम् अगृहध्वम् गृहै गृहावहै गूहामहै उ० पु० अगृहे अगृहावहि अगृहामहि धादि (१) अगूहिष्ट अगूहिषाताम् अगूहिषत
प्र० पु० अगूहिष्ठाः अगूहिषाथाम् अगूहिढ्वम्, अगूहिध्वम् म० पु० अगूहिषि अगूहिप्वहि अगूहिष्महि उ० पु० धादि (२) अगूढ, अघुक्षत अघुक्षाताम्
अघुक्षन्त अगूढाः, अघुक्षथाः अघुक्षाथाम् अघुक्षध्वम्, अघूढ्वम् म० पु० अघुक्षि अगुह्वहि, अघुक्षावहि अघुक्षामहि उ० पु० बादि
क्यादादि (१) जुगुहे जुगुहाते जुगुहिरे प्र० पु० गूहिषीष्ट गूहिषीयास्ताम् गूहिषीरन् जुगुहिषे जुगुहाथे जुगुहिध्वे, जुगुहिढ्वे म. पु० गूहिषीष्ठाः गूहिषीयास्थाम् गूहिषीध्वम् जुगुहे जुगुहिवहे जुगुहिमहे उ० पु० गूहिषीय गूहिषीवहि गूहिषीमहि क्यादादि (२)
तादि (१) घुक्षीष्ट घुक्षीयास्ताम् घक्षीरन् प्र० पु० गूहिता गृहितारौ गृहितारः घुक्षीष्ठाः घुक्षीयास्थाम् घुक्षीध्वम् म० पु० गूहितासे गृहितासाथे गृहिताध्वे घुक्षीय घुक्षीवहि घुक्षीमहि उ० पु० गूहिताहे गृहितास्वहे गृहितास्महे तादि (२)
स्यत्यादि (१) गोढारौ गोढारः प्र० पु० गूहिष्यते गूहिष्येते गूहिष्यन्ते गोढासे गोढासाथे गोढाध्वे म० पु० गूहिष्यसे गूहिष्येथे गूहिष्यध्वे गोढाहे . गोढास्वहे गोढास्महे उ० पु० गूहिष्ये गूहिष्यावहे गूहिष्यामहे स्यत्यादि (२)
स्यदादि (१) घोक्ष्यते घोक्ष्येते घोक्ष्यन्ते प्र० पु० अगूहिष्यत अगूहिष्येताम् अगूहिष्यन्त घोक्ष्यसे घोक्ष्येथे घोक्ष्यध्वे म० पु० अगूहिष्यथाः अगूहिष्येथाम् अगूहिष्यध्वम् घोक्ष्ये घोक्ष्यावहे घोक्ष्यामहे उ० पु० अगूहिष्ये अगूहिष्यावहि अगूहिष्यामहि
गोदा