________________
३६०
एकवचन
तिबादि
गूहति
गूहसि
गुहामि
७५.
५. गुहून् - संवरणे (उभयपदी ) छिपाना परस्मैपद
द्विवचन बहुवचन
गृहन्ति
गृहथ
गुहामः
गूहतः
गृहथः
गृहाव:
तुबादि
गूहतु, गूहतात् गूहताम्
गृह, गूहतात् गूहतम्
गूहानि
गूहाव
द्यादि (१)
गूहन्तु
गूहत
गूहाम
अगूहत्
अगूही : अगूहिषम् अगूहिष्व
णबादि
अगूहिष्टाम् अगूहिषुः
अगूहिष्टम्
अगूहिष्ट अगूहिष्म
एकवचन
यादादि
प्र० पु० गुहेत्
म० पु० गुहेः
उ० पु० गूहेयम्
fearfa
प्र० पु० अगूहत्
म० पु० अगूहः
उ० पु० अगूहम्
वाक्यरचना बोध
द्विवचन बहुवचन
गुहेत म्
हेयुः
गूहेतम्
गृहेव
प्र० पु० गुह्यात्
म० पु० गुह्याः
उ० पु० गुह्यासम्
प्र० पु० अघुक्षत्
म० पु० अघुक्षः उ० पु० अघुक्षम् अघुक्षाव
क्यादादि
गुहेत
गुहेम
अगूहताम् अगूहन्
अगूहतम् अगूहत
अगूहाव
अहम
द्यादि (२)
अधुक्षताम् अघुक्षन्
अघुक्षतम् अक्ष
अघुक्षा
जुगूह जुगुहतुः जुगुहुः जुगूहिथ जुगुहथुः जुगुह
तादि (२)
गोढारी गोढार:
गोढास्थः गोढास्थ
जुगूह जुगुहिव जुगुहिम तादि (१) गूहिता गूहितारौ गूहितार: प्र० पु० गोढा गूहितासि गूहितास्थः गूहितास्थ म० पु० गोढासि गूहितास्मि गूहितास्वः गूहितास्मः उ० पु० गोढास्मि गोढास्व: गोढास्मः स्यत्यादि (१) स्यत्यादि (२) गूहिष्यति गूहिष्यतः गूहिष्यन्ति प्र० पु० घोक्ष्यति गूहिष्यसि गूहिष्यथः गूहिष्यथ म० पु० घोक्ष्यसि गूहिष्यामि गूहिष्याव: गूहिष्यामः उ० पु० घोक्ष्यामि स्वादि (१)
गुह्यास्ताम् गुह्यासुः गुह्यास्तम् गुह्यास्त
गुह्यास्व
गुह्यास्म
घोक्ष्यतः घोक्ष्यन्ति
घोक्ष्यथः घोक्ष्यथ
घोक्ष्यावः घोक्ष्यामः
यदादि (२)
अघोक्ष्यत् अघोक्ष्यताम् अघोक्ष्यन्
अगूहिष्यत् अगूहिष्यताम् अगूहिष्यन् प्र० पु० अगूहिष्य: अगूहिप्यतम् अगूहिष्यत म० पु० अघोक्ष्य: अगूहिष्यम् अगूहिष्याव अगृहिष्याम उ० पु० अघोक्ष्यम् अक्ष्याव अघोक्ष्याम
घोक्ष्यतम् अघोक्ष्यत