________________
परिशिष्ट २
तिबादि
श्रयते श्रयेते
श्रयसे
श्रयेथे
श्रये
श्रयावहे
तुबादि
श्रयताम् श्रयेताम्
श्रयस्व श्रयेथाम्
श्रयै
श्रयाव है
धादि
अशिश्रियत
अशिश्रियथा:
अशिश्रिये
श्रयन्ते
श्रयध्वे
श्रयामहे
आत्मनेपद
यादादि
प्र० पु० श्रयेत
म० पु०
उ० पु०
श्रयेथाः
श्रय
श्रयन्ताम् प्र० पु० अश्रयत
श्रयध्वम् म० पु० अश्रयथाः श्रयामहै उ० पु० अश्रये
अशिश्रियेताम्
अशिश्रियन्त
अशिश्रियेथाम्
अशिश्रियध्वम्
अशिश्रियावहि अशिश्रियामहि
दिबादि
श्रयेयाताम्
श्रयेयाथाम्
श्रवहि
शिश्रियिरे
शिश्रदिवे, शिश्रियिध्वे
अश्रयिष्यत अश्रयिष्येताम् अश्रयिष्यन्त अश्रयिष्यथाः अश्रयिष्येथाम् अश्रयिष्यध्वम्
अश्रयिष्ये अश्रयिष्यावहि
अश्रयिष्यामहि
प्र० पु०
म० पु०
णवादि
शिश्रिये
शिश्रियाते
शिश्रिषे शिश्रियाथे शिश्रिये शिश्रियव शिश्रमि
क्मादादि
प्र० पु०
श्रयिषीष्ट श्रयिषीयास्ताम् श्रयिषीरन् श्रयिषीष्ठाः श्रयिषीयास्थाम् श्रयिषीढ्वम्, श्रयिषीध्वम् म० पु० श्रयिषीय श्रयिषीवहि श्रीमहि
उ० पु०
तादि
श्रयिता श्रयितारौ श्रयितारः प्र० पु० श्रयिष्यते श्रयिता श्रयितासाथे श्रयिताध्वे म० पु० श्रयिष्यसे श्रयिता श्रयितास्वहे श्रयितास्महे उ० पु० श्रयिष्ये स्यदादि
अश्रयेताम् अश्रयन्त अश्रयेथाम् अश्रयध्वम् अश्रयावहि अश्रयामहि
उ० पु०
प्र० पु०
म० पु०
उ० पु०
स्यत्यादि
३८६
श्रयेरन्
श्रयेध्वम्
महि
प्र० पु०
म० पु०
उ० पु०
श्रयिष्येते श्रयिष्यन्ते श्रयिष्येते श्रयिष्यध्वे श्रयिष्यावहे श्रयिष्यामहे