________________
३८८
वाक्यरचना बोध
तादि
स्यत्यादि भ्रंशिता भ्रंशितारौ भ्रंशितारः प्र० पु० भ्रंशिष्यते भ्रंशिष्येते भ्रंशिष्यन्ते भ्रंशितासे भ्रंशितासाथे भ्रंशिताध्वे म० पु० भ्रंशिष्यसे भ्रंशिष्येथे भ्रंशिष्यध्वे भ्रंशिताहे भ्रंशितास्वहे भ्रंशितास्महे उ० पु० भ्रंशिष्ये भ्रंशिष्यावहे भ्रंशिष्यामहे स्यदादि अभ्रंशिष्यत अभ्रंशिष्येताम् अभ्रंशिष्यन्त प्र० पु० अभ्रंशिष्यथाः अभ्रंशिष्येथाम् अभ्रंशिष्यध्वम् म० पु० अभ्रंशिष्ये अभ्रंशिष्यावहि अभ्रंशिष्यामहि उ० पु०
७४. धिन्-सेवायाम् (उभयपदी) सेवा करना
परस्मैपद
धादि
एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि श्रयति श्रयत: श्रयन्ति प्र० पु० श्रयेत् श्रयेताम् श्रयेयुः श्रयसि श्रयथः श्रयथ म० पु० श्रयः श्रयेतम् श्रयेत श्रयामि श्रयावः श्रयामः उ० पु० श्रयेयम् श्रयेव श्रयेम तुबादि
दिबादि श्रयतु, श्रयतात् श्रयताम् श्रयन्तु प्र० पु० अश्रयत् अश्रयताम् अश्रयन् श्रय, श्रयतात् श्रयतम् श्रयत म० पु० अश्रयः अश्रयतम् अश्रयत श्रयाणि श्रयाव श्रयाम उ० पु० अश्रयम् अश्रयाव अश्रयाम
णबादि अशिश्रियत् अशिश्रियताम् अशिश्रियन् प्र० पु० शिश्राय शिश्रियतुः शिश्रियु अशिश्रियः अशिश्रियतम् अशिश्रियत म० पु० शिश्रयिथ शिश्रियथुः शिश्रिय अशिश्रियम् अशिश्रियाव अशिश्रियाम उ० पु० शिश्राय, शिश्रय शिश्रियिव शिश्रियिम क्यादादि
तादि श्रीयात् श्रीयास्ताम् श्रीयासुः प्र० पु० श्रयिता श्रयितारौ श्रयितारः श्रीयाः श्रीयास्तम् श्रीयास्त म० पु० श्रयितासि श्रयितास्थः श्रयितास्थ श्रीयासम् श्रीयास्व श्रीयास्म उ० पु० श्रयितास्मि श्रयितास्व: श्रयितास्मः स्यत्यादि
__ स्यदादि श्रयिष्यति श्रयिष्यतः श्रयिष्यन्ति प्र० पु. अश्रयिष्यत् अश्रयिष्यताम् अश्रयिष्यता श्रयिष्यसि श्रयिष्यथ: श्रयिष्यथ म० पु० अश्रयिष्यः अश्रयिष्यतम् अश्रयिष्यत श्रयिष्यामि श्रयिष्यावः श्रयिष्याम: उ० पु० अश्रयिष्यम् अश्रयिष्याव अश्रयिष्या।