________________
परिशिष्ट २
अवधिष्यन्त अवधिष्यध्वम् अवधिष्यामहि
प्र० पु० म० पु० उ० पु०
स्यदादि (१) अवधिष्यत अवधिष्येताम् अवधिष्यथाः अवधिष्येथाम् अवधिष्ये अवधिष्यावहि स्यदादि (२) अवय॑त् अवय॑ताम् अवयंः अवय॑तम् अवय॑म् अवाव
अवय॑न् अवयंत अवाम
प्र० पु० म० पु० उ० पु०
७३. भ्रंसुङ्-अवलंसने (नष्ट होना)
एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि भ्रंशते भ्रंशेते भ्रंशन्ते प्र० पु० भ्रंशेत भ्रंशेयाताम् भ्रंशेरन् भ्रंशसे भ्रंशेथे भ्रंशध्वे म० पु० भ्रंशेथाः भ्रंशेयाथाम् भ्रंशेध्वम् भ्रंशे भ्रंशावहे भ्रंशामहे उ० पु० भ्रंशेय भ्रंशेवहि भ्रंशेमहि तुबादि
दिवादि भ्रंशताम् भ्रंशेताम् भ्रंशन्ताम् प्र० पु० अभ्रंशत अभ्रंशेताम् अभ्रंशन्त भ्रंशस्व भ्रंशेथाम् भ्रंशध्वम् म० पु० अभ्रंशथा: अभ्रंशेथाम् अभ्रंशध्वम् भ्रंशै भ्रंशावहै भ्रंशामहै उ० पु० अभ्रंशे अभ्रंशावहि अभ्रंशामहि द्यादि (१) अभ्रंशिष्ट अभ्रंशिषाताम् अभ्रंशिषत
प्र० पु० अभ्रंशिष्ठाः अभ्रंशिषाथाम् अभ्रंशिवम्, अभ्रंशिध्वम् म० पु. अभ्रंशिषि अभ्रंशिष्वहि अभ्रंशिष्महि उ० पु० द्यादि (२) अभ्रशत् अभ्रशताम् अभ्रशन् प्र० पु० बभ्रंशे बभ्रंशाते बभ्रंशिरे अभ्रशः अभ्रशतम् अभ्रशत म० पु० बभ्रंशिषे बभ्रंशाथे बभ्रंशिध्वे अभ्रशम् . अभ्रशाव अभ्रशाम उ० पु० बभ्रंशे बभ्रंशिवहे बभ्रंशिमहे क्यादादि भ्रंशिषीष्ट भ्रंशिषीयास्ताम् भ्रंशिषीरन् प्र० पु० भ्रंशिषीष्ठाः भ्रंशिषीयास्थाम् भ्रंशिषीध्वम् म० पु० भ्रंशिषीय भ्रंशिषीवहि भ्रंशिषीमहि उ० पु०
णबादि