________________
३८६
वाक्यरचना बोधा
तादि
स्यत्यादि (१) वर्तिता वर्तितारौ वर्तितारः प्र० पु० वर्तिष्यते वतिष्येते वतिष्यन्ते वर्तितासे वर्तितासाथे वर्तिताध्वे म० पु० वतिष्यसे वतिष्येथे वतिष्यध्वे वर्तिताहे वर्तितास्वहे वर्तितास्महे उ० पु० वतिष्ये वतिष्यावहे वतिष्यामहे स्यत्यादि (२)
स्यदादि (१) वय॑ति वय॑तः वय॑न्ति प्र० पु० अवतिष्यत अवतिष्येताम् अवतिष्यन्त वय॑सि वय॑थः वय॑थ म० पु० अवतिष्यथा: अवतिष्येथाम् अवतिष्यध्वम् वामि वावः वामः उ० पु० अवतिष्ये अवतिष्यावहि अवर्तिष्यामहि स्यदादि (२) अवय॑त् अवय॑ताम् अवय॑न् प्र० पु० अवय॑ः अवय॑तम् अवय॑त म० पु० अवय॑म् अवाव अवाम उ० पु०
७२. वृधुङ्-वृद्धौ (बढना) एकवचम द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि वर्धते वर्धते वर्धन्ते प्र० पु० वर्धेत वर्धेयाताम् वधैरन् वर्धसे वर्धेथे वर्धध्वे म० पु० वर्धथाः वर्धयाथाम् वर्धेध्वम् वर्धे वर्धावहे वर्धामहे उ० पु० वर्धेय वर्धेवहि वर्धमहि तुबादि वर्धताम् वर्धेताम् वर्धन्ताम् प्र० पु० अवर्धत अवर्धेताम् अवर्धन्त वर्धस्व वर्धेथाम् वर्धध्वम् म० पु० अवर्धथाः अवर्धेथाम् अवर्धध्वम् वर्धं वर्धावहै वर्धामहै उ० पु० अवर्धे अवर्धावहि अवर्धामहि धादि (१) अवर्धिष्ट अवधिषाताम् अवधिषत अवधिष्ठाः अवधिषाथाम् अवधिढ्वम्, अवधिध्वम् म० पु० अवधिषि अवधिष्वहि अवधिष्महि उ० पु. द्यादि (२)
णबादि अवृधत् अवृधताम् अवृधन् प्र० पु० ववृधे ववृधाते ववृधिरे अवृधः अवृधतम् अवृधत म० पु० ववृधिषे ववृधाथे ववृधिध्वे अवृधम् अवृधाव अवृधाम उ० पु० ववृधे ववृधिवहे ववृधिमहे स्यत्यादि (१)
स्यत्यादि (२) वधिष्येते वधिष्येते वर्धिष्यन्ते प्र० पु० वय॑ति वय॑तः वत्यर्यन्ति वधिष्यसे वधिष्येथे वधिष्यध्वे म० पु० वय॑सि वय॑थ वय॑थ वधिष्ये वर्धिष्यावहे वर्धिष्यामहे उ० पु० वर्ष्यामि वावः वामः
दिबादि
प्र० पु०