________________
परिशिष्ट २
३८५
द्यादि
णबादि ऐक्षत ऐक्षेताम् ऐक्षन्त प्र० पु० ईक्षाञ्चके ईक्षाञ्चक्राते ईक्षाञ्चक्रिरे ऐक्षथाः ऐक्षेथाम् ऐक्षध्वम् म० पु० ईक्षाञ्चकृषे ईक्षाञ्चकाथे ईक्षाञ्चकृढ़वे ऐक्षे ऐक्षावहि ऐक्षामहि उ० पु० ईक्षाञ्चक्रे ईक्षाञ्चकृवहे ईक्षाञ्चकृमहे क्यादादि
तादि ईक्षिषीष्ट ईक्षिषीयास्ताम् ईक्षिषीरन् प्र० पु० ईक्षिता ईक्षितारौ ईक्षितारः ईक्षिषीष्ठाः ईक्षिषीयास्थाम् ईक्षिषीध्वम् म० पु० ईक्षितासे ईक्षितासाथे ईक्षिताध्वे ईक्षिषीय ईक्षिषीवहि ईक्षिषीमहि उ० पु० ईक्षिताहे ईक्षितास्वहे ईक्षितास्महे स्यत्यादि
स्यदादि . ईक्षिष्यते ईक्षिष्येते ईक्षिष्यन्ते प्र० पु० ऐक्षिष्यत ऐक्षिष्येताम् ऐक्षिष्यन्त ईक्षिष्यसे ईक्षिष्येथे ईक्षिष्यध्वे म० पु० ऐक्षिष्यथाः ऐक्षिष्येथाम् ऐक्षिष्यध्वम् ईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यामहे उ० पु० ऐक्षिष्ये ऐक्षिष्यावहि ऐक्षिष्यामहि
७१. वृतुङ्-वर्तने (वर्तन करना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि वर्तते वर्तेते वर्तन्ते प्र० पु० वर्तेत वर्तेयाताम् वर्तेरन् वर्तसे वर्तेथे वर्तध्वे म० पु० वर्तेथाः वर्तेयाथाम् वर्तध्वम् वर्ते वर्तावहे वर्तामहे उ० पू० वर्तेय वर्तेवहि वर्तमहि
दिबादि वर्तताम् वर्तेताम् वर्तन्ताम् प्र० पु० अवर्तत अवर्तेताम् अवर्तन्त वर्तस्व वर्तेथाम् वर्तध्वम् म० पु० अवर्तथाः अवर्तेथाम् अवर्तध्वम् वर्ते वर्तावहै वर्तामहै उ० पु० अवर्ते अवर्ताव हि अवर्तामहि द्यादि (१) अवतिष्ट अवतिषाताम् अवतिषत
प्र० पु० अवतिष्ठाः अवतिषाथाम् अवतित्वम्, अवतिध्वम् म० पु० अवतिषि अवतिष्वहि अवर्तिष्महि
उ० पु० द्यादि (२)
__णबादि अवृतत् अवृतताम् अवृतन् प्र० पु० ववृते ववृताते ववृतिरे अवतः अवृततम् अवृतत म० पु० ववृतिषे ववृताथे ववृतिध्वे अवृतम् अवृताव अवृताम उ० पु० ववृते ववृतिवहे ववृतिमहे क्यादादि वतिषीष्ट वतिषीयास्ताम् वतिषीरन् प्र० पु० वतिषीष्ठाः बतिपीयास्थाम् वतिषीध्वम् म० पु० वतिषीय वतिषीवहि वतिषीमहि उ० पु०
तुबादि