________________
३८४
वाक्यरचना बोध
प्र० पु०
ܟܼ ܘ ܩܝܩܝ
i pelillilihine 1111. tli:
धादि ऐधिष्ट ऐधिषाताम् ऐधिषत ऐधिष्ठाः ऐधिषाथाम् ऐधिढ्वम्, ऐधिध्वम् म० पु. ऐधिषि ऐधिष्वहि ऐधिष्महि णबादि (१) एधाञ्चक्रे एधाञ्चक्राते एधाञ्चक्रिरे प्र० पु० एधाञ्चकृषे एधाञ्चकाथे एधाञ्चकृढ्वे म० पु० एधाञ्चक्रे एधाञ्चकृवहे एधाञ्चकृमहे उ० पु० णबादि (२)
___णबादि (३) एधाम्बभूव एधाम्बभूवतुः एधाम्बभूवुः प्र० पु० एधामास एधामासतु: एधामासुः एधाम्बभूविथ एधाम्बभूवथुः एधाम्बभूव म० पु० एधामासिथ एधामासथुः एधामास एधाम्बभूव एधाम्बभूविव एधाम्बभूविम उ. पु. एधामास एधामासिव एधामासिम क्यादादि
तादि एधिषीष्ट एधिषीयास्ताम् एधिषीरन् प्र० पु० एधिता एधितारौ एधितारः एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् म० पु० एधितासे एधितासाथे एधिताध्वे एधिषीय एधिषीवहि एधिषीमहि उ० पु० एधिताहे एधितास्वहे एधितास्महे स्यत्यादि
स्यदादि एधिष्यते एधिष्येते एधिष्यन्ते प्र० पु० ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्त एधिष्यसे एधिष्येथे एधिष्यध्वे म० पु० ऐधिष्यथाः ऐधिष्येथाम् ऐधिष्यध्वम् एधिष्ये एधिष्यावहे एधिष्यामहे उ० पु० ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि
७०. ईक्षङ्-दर्शने (देखना)
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुचवन तिबादि
यादादि ईक्षते ईक्षेते ईक्षन्ते प्र० पु० ईक्षेत ईक्षेयाताम् ईक्षेरन् ईक्षसे ईक्षेथे ईक्षध्वे म० पु० ईक्षेथाः ईक्षेयाथाम् ईक्षध्वम् ईक्षे ईक्षावहे ईक्षामहे उ० पु० ईक्षेय ईक्षेवहि ईक्षेमहि
दिबादि ईक्षताम् ईक्षेताम् ईक्षन्ताम् प्र० पु० ऐक्षिष्ट ऐक्षिपाताम् ऐक्षिषत ईक्षस्व ईक्षेथाम् ईक्षध्वम् म० पु० ऐक्षिष्ठाः ऐक्षिपाथाम् ऐक्षिढ्वम्, ऐक्षिध्वम् ईक्ष ईक्षावहै ईक्षामहै उ० पु० ऐक्षिपि ऐक्षिप्वहि ऐक्षिष्महि
तुबादि