________________
परिशिष्ट २ तादि (१)
तादि (२) गोपायिता गोपायितारौ गोपायितारः प्र. पु. गोप्ता गोप्तारौ गोप्तारः गोपायितासि गोपायितास्थ: गोपायितास्थ म. पु. गोप्तासि गोप्तास्थः गोप्तास्थ गोपायितास्मि गोपायितास्व: गोपायितास्मः उ. पु. गोप्तास्मि गोप्तास्व: गोप्तास्मःस्यत्यादि (१) गोपिष्यति गोपिष्यतः गोपिष्यन्ति
प्र० पु० गोपिष्यसि गोपिष्यथः गोपिष्यथ म० पु० गोपिष्यामि गोपिष्याव: गोपिष्यामः उ० पु० स्यत्यादि (२)
स्यत्यादि (३) गोपायिष्यति गोपायिष्यतः गोपायिष्यन्ति प्र० पु० गोप्स्यति गोप्स्यतः गोप्स्यन्ति गोपायिष्यसि गोपायिष्यथः गोपायिष्यथ म० पु. गोप्स्यसि गोप्स्यथः गोप्स्यथ गोपायिष्यामि गोपायिष्याव: गोपायिष्याम: उ० पु. गोप्स्यामि गोप्स्यावः गोप्स्यामः स्यदादि (१) अगोपिष्यत् अगोपिष्यताम् अगोपिष्यन् प्र० पु. अगोपिष्यः अगोपिष्यतम् अगोपिष्यत म० पु० अगोपिष्यम् अगोपिष्याव अगोपिण्याम उ० पु० स्यदादि (२) अगोपायिष्यत् अगोपायिष्यताम् अगोपायिष्यन् प्र० अगोपायिष्यः अगोपायिष्यतम् अगोपायिष्यत म० पु० अगोपायिष्यम् अगोपायिष्याव अगोपायिष्याम उ० पु० स्यदादि (३) अगोप्स्यत् अगोप्स्यताम् अगोप्स्यन् प्र० पु० अगोप्स्यः अगोप्स्यतम् अगोप्स्यत म० पु० अगोप्स्यम् अगोप्स्याव अगोप्स्याम उ० पु०
६६. एधङ्-वृद्धौ (बढना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि एधते एधेते एधन्ते प्र० पु० एधेत एधेयाताम् एधेरन् एधसे एधेथे एधध्वे म० पु० एधेथाः एधेयाथाम् एधेध्वम् एधे. एधावहे एधामहे उ० पु० एधेय एधेवहि एधेमहि
दिबादि एधताम् एधेताम् एधन्ताम् प्र० पु० ऐधत ऐधेताम् ऐधन्त एधस्व एधेथाम् एधध्वम् म० पु० ऐधथाः ऐधेथाम् ऐधध्वम् एधै एधावहै एधामहै उ० पु० ऐधे ऐधावहि ऐधामहि
तुबादि