________________
वाक्यरचना बोध
णबादि
तुबादि
दिबादि ह्वयताम् ह्वयेताम् ह्वयन्ताम् प्र० पु० अह्वयत अह्वयेताम् अह्वयन्त ह्वयस्व ह्वयेथाम् ह्वयध्वम् म० पु० अह्वयथाः अह्वयेथाम् अह्वयध्वम् ह्वय ह्वयावहै यामहै उ० पु० अह्वये अह्वयावहि अह्वयामहि धादि (१)
द्यादि (२) अह्वास्त अह्वासाताम् अह्वासत प्र० पु० अह्वत अह्वताम् अह्वन्त अह्वास्थाः अह्वासाथाम् अह्वाद्ध्वम् , अह्वाध्वम् म. पु. अह्वथा: अह्वथाम् अह्वध्वम् अह्वासि अह्वास्वहि अह्वास्महि उ० पु० अह अह्वावहि अह्वामहि
क्यादादि जुहुवे जुहुवाते जुहुविरे प्र० पु० ह्वासीष्ट ह्वासीयास्ताम् ह्वासीरन् जुहुविषे जुहुवाथे जुहुविध्वे, जुहुविढ्वे म० पु० ह्वासीष्ठाः ह्वासीयास्थाम् ह्वासीध्वम् जुहुवे जुहुविवहे जुहुविमहे उ० पु० ह्वासीय बासीवहि ह्वासीमहि तादि
स्यत्यादि ह्वाता ह्वातारौ ह्वातारः प्र० पु० ह्वास्यते ह्वास्येते हास्यन्ते ह्वातासे ह्वातासाथे ह्वाताध्वे म० पु० हास्यसे हास्येथे हास्यध्वे ह्वाताहे ह्वातास्वहे ह्वातास्महे उ० पु० ह्वास्ये हास्यावहे ह्वास्यामहे स्यदादि अह्वास्यत अह्वास्येताम् अह्वास्यन्त प्र० पु० अह्वास्यथाः अह्वास्येथाम् अह्वास्यध्वम् म० पु० अह्वास्ये अह्वास्यावहि अह्वास्यामहि उ० पु०
७६. टुवपंन्-बीजसन्ताने (उभयपदी) बीज बोना
परस्मैपद
बहुवचन
एकवचन द्विवचन तिबादि वपति वपतः
वपथः वपामि वपावः
वपसि
वपन्ति वपथ वपामः
एकवचन द्विवचन बहुवचन
यादादि प्र. पु० वपेत् वपेताम् वपेयुः म० पु० वपे: वपेतम् वपेत उ० पु० वपेयम् वपेव वपेम
दिबादि प्र० पु० अवपत् अवपताम् अवपन् म० पु० अवपः अवपतम् अवपत उ० पु० अवपम् अवपाव अवपाम
तुबादि
वपतु, वपतात् वपताम् वपन्तु वप, वपतात् वपतम् वपत वपानि वपाव वपाम