________________
परिशिष्ट २
३६६
क्यादादि
तादि (१) वीयात् । वीयास्ताम् वीयासुः प्र० पु० अजिता अजितारी अजितारः वीयाः वीयास्तम् वीयास्त म० पु० अजितासि अजितास्थः अजितास्थ वीयासम् वीयास्व बीयास्म उ० पु० अजितास्मि अजितास्वः अजितास्मः तादि (२)
स्यत्यादि (१) वेता वेतारौ वेतारः प्र० पु० अजिष्यति अजिष्यतः अजिष्यन्ति वेतासि वेतास्थः वेतास्थ म० पु० अजिष्यसि अजिष्यथः अजिष्यथ वेतास्मि वेतास्वः वेतास्मः उ० पु० अजिष्यामि अजिष्यावः अजिष्यामः स्यत्यादि (२)
स्यदादि वेष्यति वेष्यतः वेष्यन्ति प्र० पु० आजिष्यत् आजिष्यताम् आजिष्यन् वेष्यसि वेष्यथः वेष्यथ म० पु० आजिष्यः आजिष्यतम् आजिष्यत वेष्यामि वेष्यावः वेष्याम: उ० पु० आजिष्यम् आजिष्याव आजिष्याम
५२. वज-गतौ (जाना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि वजति वजतः वजन्ति प्र० पु० वजेत् वजेताम् वजेयुः
वजथः वजथ म० पु० वजे: वजेतम् वजेत वजामि वजावः वजाम: उ० पु० वजेयम् वजेव वजेम तुबादि
दिबादि वजतु, वजतात् वजताम् वजन्तु प्र० पु० अवजत् अवजताम् अवजन वज, वजतात् वजतम् वजत म० पू० अवजः अवजतम् अवजत वजानि वजाव वजाम उ० पु० अवजम् अवजाव अवजाम द्यादि (१)
द्यादि (२) अवाजीत् अवाजिष्टाम् अवाजिषुः प्र० पु० अवजीत् अवजिष्टाम् अवजिषुः अवाजी: अवाजिष्टम् अवाजिष्ट म० पु० अवजीः अवजिष्टम् अवजिष्ट अवाजिषम् अवाजिष्व अवाजिष्म उ० पु० अवजिषम् अवजिष्व अवजिष्म णबादि
क्यादादि ववाज ववजतुः ववजुः प्र० पु० वज्यात् वज्यास्ताम् वज्यासुः ववजिथ ववजथुः ववज म० पु० वज्या: वज्यास्तम् वज्यास्त ववाज, ववज ववजिव वजिम उ० पु० वज्यासम् वज्यास्व वज्यास्म तादि
स्यत्यादि वजिता वजितारौ वजितारः प्र० पु० वजिष्यति वजिष्यतः वजिष्यन्ति वजितासि वजितास्थः वजितास्थ म० पु० वजिष्यसि वजिष्यथः वजिष्यथ वजितास्मि वजितास्वः वजितास्म: उ० पु० वजिष्यामि वजिष्याव: वजिष्यामः
वजसि