________________
वाक्यरचना बोध
३७०
व्रजेम
तुबादि
अवजाम
स्यदादि अवजिष्यत् अवजिष्यताम् अवजिष्यन् प्र० पु० अवजिष्यः अवजिष्यतम् अवजिष्यत म० पु० अवजिष्यम् अवजिष्याव अवजिष्याम उ० पु०
५३. व्रज-गतौ (जाना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि व्रजति व्रजतः व्रजन्ति प्र० पु. व्रजेत् व्रजेताम् व्रजेयुः व्रजसि वजथः वजथ म० पु० व्रजेः व्रजेतम् व्रजेत व्रजामि व्रजावः व्रजामः उ० पु. व्रजेयम् वजेव
दिबादि व्रजतु, व्रजतात् व्रजताम् वजन्तु प्र० पु० अवजत्
अवजताम् अवजन व्रज, वजतात् व्रजतम् व्रजत म० पु० अवजः अव्रजतम्
अव्रजत व्रजानि वजाव व्रजाम उ० पु० अवजम् अवजाव धादि
बादि अवाजीत् अवाजिष्टाम् अवाजिबुः प्र० पु० वव्राज वव्रजतुः । वव्रजः अवाजीः अबाजिष्टम् अवाजिष्ट म० पु० ववजिथ वव्रजथु: वव्रज अवाजिषम् अवाजिष्व अवाजिष्म उ० पु० वव्राज ववजिव वजिम क्यादादि
तादि व्रज्यात् व्रज्यास्ताम् व्रज्यासुः प्र० पु० वजिता वजितारौ वजितारः व्रज्याः व्रज्यास्तम् व्रज्यास्त म० पु. वजितासि वजितास्थः व्रजितास्थ व्रज्यासम् व्रज्यास्व व्रज्यास्म उ० पु० वजितास्मि व्रजितास्वः वजितास्म: स्यत्यादि
स्यदादि व्रजिष्यति व्रजिष्यतः व्रजिष्यन्ति प्र० पु० अवजिष्यत् अवजिष्यताम् अवजिष्यन् व्रजिष्यसि वजिष्यथः वजिष्यथ म० पु० अवजिष्यः अवजिष्यतम् अवजिष्यत व्रजिष्यामि वजिष्यावः वजिष्यामः उ० पु० अवजिष्यम् अवजिष्याव अवजिष्याम
५४. उषु-दाहे (जलना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि ओषति ओषतः ओषन्ति प्र० पु० ओषेत् ओषेताम् ओषेयुः ओषसि ओषथः ओषथ म० पु० ओषेः ओषेतम्
ओषेत ओषामि ओषावः ओषामः उ० पु० ओषयम् ओषेव
ओषेम