________________
वाक्यरचना बोध
क्यादादि
तादि चोर्यात् चोर्यास्ताम् चोर्यासुः प्र० पु० चोरयिता चोरयितारौ चोरयितारः चोर्याः चोर्यास्तम् चोर्यास्त म० पु० चोरयितासि चोरयितास्थः चोरयितास्थ चोर्यासम् चोर्यास्व चोर्यास्म उ. पु० दोरयितास्मि चोरयितास्वः चोरयितास्म: स्यत्यादि चोरयिष्यति चोरयिष्यतः चोरयिष्यन्ति प्र० पु० चोरयिप्यसि चोरयिष्यथः चोरयिष्यथ म० पु० चोरयिष्यामि चोरयिष्याव: चोरयिष्यामः उ० पु० स्यदादि अचोरयिष्यत् अचोरयिष्यताम् अचोरयिष्यन् प्र० पु० अचोरयिष्यः अचोरयिष्यतम् अचोरयिष्यत म० पु० अचोरयिष्यम् अचोरयिष्याव अचोरयिष्याम उ० पु०
५१. अज - क्षेपणे च (चकाराद् गतौ) फेंकना और जाना
एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि अजति अजतः अजन्ति प्र० पु० अजेत् अजेताम् अजेयुः अजसि अजथः अजथ म० पु० अजे: अजेतम् अजेत अजामि अजावः अजामः उ० पु० अजेयम् अजेव अजेम तुबादि
दिबादि अजतु, अजतात् अजताम् अजन्तु प्र० पु० आजत् आजताम् आजन् अज, अजतात् अजतम् अजत म० पु० आजः आजतम् आजत अजानि अजाव अजाम उ० पु० आजम् आजाव आजाम द्यादि अवैषीत् अवैष्टाम् अवैषुः प्र० पु० अवैषीः अवैष्टम् अवैष्ट म० पु० अवैषम् अवैष्व . अवैष्म णबादि विवाय
वि व्यतुः विव्युः प्र० पु० विवयिथ, विवेथ, आजिथ विव्यथुः विव्य
म० पु० विवाय, विवय विव्यिव, आजिव विव्यिम, आजिम उ०पु०
उ० पु०