________________
परिशिष्ट २
४८. ज्ञांश-अवबोधने (जानना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि जानाति जानीतः जानन्ति प्र० पु० जानीयात् जानीयाताम् जानीयु: जानासि जानीथः जानीथ म० पु० जानीयाः ‘जानीयातम् जानीयात जानामि जानीवः जानीमः उ० पु० जानीयाम् जानीयाव जानीयाम तुबादि
दिबादि जानातु, जानीतात् जानीताम् जानन्तु प्र० पु० अजानात् अजानीताम् अजानन् जानीहि, जानीतात् जानीतम् जानीत म० पु० अजाना: अजानीतम् अजानीत जानानि जानाव जानाम उ० पु० अजानाम् अजानीव अजानीम द्यादि
__णबादि अज्ञासीत् अज्ञासिष्टाम् अज्ञाषिषुः प्र० पु० जज्ञौ जज्ञतुः जजुः अज्ञासी: अज्ञासिष्टम् अज्ञासिष्ट म० पु० जज्ञिथ, जज्ञाथ जज्ञथुः जज्ञ अज्ञासिषम् अज्ञासिष्व अज्ञासिष्म उ० पु० जज्ञौ जज्ञिव जज्ञिम क्यादादि (१)
क्यादादि (२) ज्ञायात् ज्ञायास्ताम् ज्ञायासुः प्र० पु० ज्ञेयात् ज्ञेयास्ताम् ज्ञेयासुः ज्ञायाः ज्ञायास्तम् ज्ञायास्त म० पु० ज्ञेयाः ज्ञेयास्तम् ज्ञेयास्त ज्ञायासम् ज्ञायास्व ज्ञायास्म उ० पु० ज्ञेयासम् ज्ञेयास्व ज्ञेयास्म तादि
स्यत्यादि ज्ञाता ज्ञातारौ ज्ञातारः प्र० पु० ज्ञास्यति ज्ञास्यतः ज्ञास्यन्ति ज्ञातासि ज्ञातास्थः ज्ञातास्थ म० पु० ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ ज्ञातास्मि ज्ञातास्वः ज्ञातास्म: उ० पु० ज्ञास्यामि ज्ञास्यावः ज्ञास्यामः स्यदादि अज्ञास्यत् अज्ञास्यताम् अज्ञास्यन् प्र० पु० अज्ञास्यः अज्ञास्यतम् अज्ञास्यत म० पु० अज्ञास्यम् अज्ञास्याव अज्ञास्याम उ० पु० ४६. ग्रहनश् -- उपादाने (उभयपदी) ग्रहण करना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि गृह्णाति गृह्णीतः गृह्णन्ति प्र० पु० गृह्णीयात् गृह्णीयाताम् गृह्णीयुः गृह्णासि गृह्णीथः गृह्णीथ म० पु० गृह्णीयाः गृह्णीयातम् गृह्णीयात गृह्णामि गृह्णीवः गृह्णीमः उ० पु० गृह्णीयाम् गृह्णीयाव गृह्णीयाम
यादादि