________________
३६६
वाक्यरचना बोध
Lithili
तुबादि
दिवादि गृह्णातु, गृह्णीतात् गृह्णीताम् गृह्णन्तु प्र० पु० अगृह्णात् अगृह्णीताम् अगृह्णन् गृहाण, गृह्णीतात् गृह्णीतम् गृह्णीत म० पु० अगृह्णाः अगृह्णीतम् अगृहीत गृह्णानि गृह्णाव गृह्णाम उ० पु० अगृह्णाम् अगृह्णीव अगृह्णीम धादि
णबादि अग्रहीत् अग्रहिष्टाम् अग्रहिषुः प्र० पु० जग्राह जगृहतुः जगृहुः अग्रहीः अग्रहिष्टम् अग्रहिष्ट म० पु० जग्रहिथ जगृहथुः जगृह अग्रहिषम अग्रहिष्व अग्रहिष्म उ० पु० जग्राह, जगह जगृहिव जगृहिम क्यादादि
तादि गृह्यात् गृह्यास्ताम् गृह्यासुः प्र० पु० ग्रहीता ग्रहीतारौ ग्रहीतार: गृह्याः गृह्यास्तम् गृह्यास्त म० पु० ग्रहीतासि ग्रहीतास्थः ग्रहीतास्थ गृह्यासम् गृह्यास्व गृह्यास्म उ० पु० ग्रहीतास्मि ग्रहीतास्वः ग्रहीतास्मः स्यत्यादि
स्यदादि ग्रहीष्यति ग्रहीष्यतः ग्रहीष्यन्ति प्र० पु० अग्रहीष्यत् अग्रहीष्यताम् अग्रहीष्यन् ग्रहीष्यसि ग्रहीष्यथ: ग्रहीष्यथ म० पु० अग्रहीष्यः अग्रहीष्यतम् अग्रहीष्यत ग्रहीष्यामि ग्रहीष्यावः ग्रहीष्यामः उ० पु० अग्रहीष्यम् अग्रहीष्याव अग्रहीष्याम
आत्मनेपद तिबादि
यादादि गृह्णाते गृह्णते प्र० पु० गृह्णीत गृह्णीयाताम् गृह्णीरन् गृह्णीषे गृह्माथे गृह्णीध्वे म० पु० गृह्णीथाः गृह्णीयाथाम् गृह्णीध्वम् गृहणे गृह्णीवहे गृह्णीमहे उ० पु० गृह्णीय गृह्णीवहि गृह्णीमहि
दिबादि गृह्णीताम् गृह्णाताम् गृह्णताम् प्र० पु० अगृह्णीत अगृह्णाताम् अगृह्णत गृह्णीष्व गृह्णाथाम् गृह्णीध्वम् म० पु० अगृह्णीथाः अगृह्णाथाम् अगृह्णीध्वम् गृहण गृह्णावहै गृह्णामहै उ० पु० अगृहि अगृह्णीवहि अगृह्णीमहि धादि
णबादि । अग्रहीष्ट अग्रहीषाताम् अग्रहीषत प्र० पु० जगृहे जगृहाते जगृहिरे अग्रहीष्ठाः अग्रहीषाथाम् अग्रहीध्वम्, अग्रहीदवम् म. पु० जगृहिषे जगृहाथे जगृहिध्वे अग्रहीषि अग्रहीष्वहि अग्रहीष्महि उ० पु० जगृहे जगृहिवहे जगृहिमहे ज्यादादि
तादि ग्रहीषीष्ट ग्रहीषीयास्ताम् ग्रहीषीरन् प्र० पु० ग्रहीता ग्रहीतारौ ग्रहीतारः ग्रहीषीष्ठाः ग्रहीषीयास्थाम् ग्रहीषीध्वम् म० पु० ग्रहीतासे ग्रहीतासाथे ग्रहीताध्वे ग्रहीषि ग्रहीष्वहि ग्रहीष्महि उ० पु० ग्रहीताहे ग्रहीतास्वहे ग्रहीतास्महे
गृह्णीते
तुबादि