________________
३६४
स्यदादि
अनिष्यत् अतनिष्यः
अत निष्यम्
तिबादि
तनुते तन्वा
तनुषे तन्वाथे
afrat
अनिष्यतम्
अतनिष्याव
अतन्वाताम्
अतन्वाथाम्
अहि, अनुह
अत निष्यन्
अत निष्यत
अत निष्याम
आत्मनेपद
तन्वते
तनुध्वे
तन्वे तन्वहे, तनुवहे तन्महे, तनुमहे उ० पु० तन्वीय तन्वीवहि
तुबादि
तनुताम् तन्वाताम् तन्वताम्
तनुष्व
तन्वाथाम्
तनुध्वम्
तनवै
तनवावहै
तनवामहै
दिबादि
अतनुत
अतनुथाः
अतन्वि
यादि
अतत, अनिष्ट
अतनिषाताम् अतथा:, अतनिष्ठाः अतनिषाथाम्
अनिष
Caffe
बादि
प्र० पु०
म० पु०
उ० पु०
अनिष्येताम् अनिष्येथाम् अनिष्यावहि
यादादि
प्र० पु० तन्वीत तन्वीयाताम् तन्वीरन्
म० पु० तन्वीथाः तन्वीयाथाम् तन्वीध्वम्
महि
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
अतन्वत
म० पु०
अतनुध्वम्
अतन्महि, अनुमहि उ० पु०
वाक्यरचना बोक
अतनिषत
प्र० पु०
अतनिध्वम्, अतनिढ्वम् म० पु०
महि
ते तेनाते तेनिरे तेनिषे तेनाथे ते निध्वे तेने
तादि
तनिता तनितारौ तनितारः वनितासे तनितासाथे तनिताध्वे तनिताहे तनितास्वहे तनितास्महे उ० पु० तनिष्ये
प्र० पु० तनिष्यते म० पु० तनिष्यसे
स्यादि
अनिष्यत
अत निष्यथाः
अनिष्ये
क्यादादि
प्र० पु० तनिषीष्ट तनिषीयास्ताम् तनिषीरत् म० पु० तनिषीष्ठाः तनिषीयास्थाम् तनिषीध्वम् निवहे निमहे उ० पु० तनिषीय तनिषीवहि तनिषीमहि स्यत्यादि
अत निष्यन्त अनिष्यध्वम्
अत निष्यामहि
उ० पु०
प्र० पु०
म० पु०
उ० पु०
तनिष्येते तनिष्यन्ते तनिष्येथे तनिष्यध्वे निष्यावहे तनिष्यामहे