________________
परिशिष्ट २
- स्यत्यादि
पेक्ष्यति
पेक्ष्यसि
पेक्ष्यामि
एकवचन द्विवचन
तिबादि
तनु, तनुतात्
तनवानि
दिबादि
पेक्ष्यतः
पेक्ष्यथः
पेक्ष्याव:
तनोति
तनोषि
तनोमि
बादि
तनोतु, तनुतात्
४७. तनुन्व - विस्तारे (उभयपदी) विस्तार करना
परस्मैपद
अतनवम् द्यादि (१)
ततान
तेनिथ
बहुवचन
तनुतः तन्वन्ति
तनुथः
तनुथ
तनुवः, तन्वः तनुमः, तन्म:
अतनोत् अतनुताम्
अतनोः अतनुतम्
स्यदादि
पेक्ष्यन्ति प्र० पु० अपेक्ष्यत् अपेक्ष्यताम् अपेक्ष्यन् म० पु० अपेक्ष्यः अपेक्ष्यतम् अपेक्ष्यत पेक्ष्यामः उ० पु० अपेक्ष्यम् अपेक्ष्याव अपेक्ष्याम
पेक्ष्यथ
तनुताम्
तनुतम्
तनवाव
तेनतुः
तेनथुः
ततन तेनिव
तन्वन्तु
तनुत
तनवाम
प्र० पु० तनुयात् तनुयाताम् तनुयुः
म० पु० तनुयाः तनुयातम् तनुयात उ० पु० तनुयाम् तनुयाव तनुयाम
अतन्वन्
अतनुत
अतन्व, अतनुव अतन्म, अतनुम
एकवचन द्विवचन बहुवचन यादादि
प्र० पु०
म० पु०
उ० पु०
द्यादि (२) अतानीत् अतानिष्टाम् अतानिषुः प्र० पु० अतनीत् अतनिष्टाम् अतनिषुः अतानी: अतानिष्टम् अतानिष्ट म० पु० अतनीः अतनिष्टम्
अनिष्ट
अतानिषम् अतानिष्व
अतानिष्म उ० पु० अतनिषम् अनिव
अत निष्म
बादि
क्यादादि तेनुः प्र० पु० तन्यात् तन्यास्ताम् तेन म० पु० तेनिम उ० पु० तन्यासम् तन्यास्व
तन्याः तन्यास्तम्
स्यत्यादि
प्र० पु०
म० पु०
३६३
उ० पु०
तन्यासुः
तन्यास्त
तन्यास्म
ततान,.
तादि
तनिता तनितारौ तनितारः प्र० पु० तनिष्यति तनिष्यतः तनिष्यन्ति तनितासि तनितास्थः तनितास्थ म० पु० तनिष्यसि तनिष्यथः तनिष्यथ
नितास्मि तनितास्वः तनितास्मः उ० पु० तनिष्यामि तनिष्यावः तनिष्यामः