________________
३६२
बाक्यरचना बोध
तादि
क्यादादि भित्सीष्ट भित्सीयास्ताम् भित्सीरन् प्र० पु. भत्ता भेत्तारौ भेत्तारः भित्सीष्ठाः भित्सीयास्थाम भित्सीध्वम् म० पु० भेत्तासे भेत्तासाथे भेत्ताध्वे भित्सीय भित्सीवहि भित्सीमहि उ० पु० भेत्ताहे भेत्तास्वहे भेत्तास्महे स्यत्यादि
स्यदादि भेत्स्यते भेत्स्येते भेत्स्यन्ते प्र० पु० अभेत्स्यत अभेत्स्येताम् अभेत्स्यन्त भेत्स्यसे भेत्स्येथे भेत्स्यध्वे म० पु० अभेत्स्यथाः अभेत्स्येथाम् अभेत्स्यध्वम् भेत्स्ये भेत्स्यावहे भेत्स्यामहे उ० पु० अभेत्स्ये अभेत्स्यावहि अभेत्स्यामहि
४६. पिलर-संचूर्णने (पीसना)
यादादि
पिष्युः
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि पिनष्टि पिष्टः पिषन्ति प्र० पु० पिष्यात् पिष्याताम् पिनक्षि पिष्ठः पिष्ठ म० पु० पिंष्याः पिंष्यातम् पिंष्यात पिनष्मि पिवः पिष्मः उ० पु० पिष्याम् पिंष्याव पिंष्याम तुबादि पिनष्टु, पिष्टात् पिंष्टाम् पिषन्तु प्र० पु० पिण्ढि, पिष्टात् पिष्टम् पिष्ट म० पु० पिनषाणि
पिनषाव पिनषाम दिवादि अपिनट, अपिनड् अपिष्टाम् अपिषन् प्र० पु० अपिनट, अपिनड् अपिष्टम् अपिष्ट म० पु० अपिनषम् अपिष्व अपिष्म उ० पु० धादि
णबादि अपिषत् अपिषताम् अपिषन् प्र० पु० पिपेष पिपिषतुः पिपिषुः अपिषः अपिषतम् अपिषत म० पु० पिपेषिथ पिपिषथुः पिपिष अपिषम् अपिषाव अपिषाम उ० पु० पिपेष पिपिषिव पिपिषिम क्यादादि
तादि पिष्यात पिष्यास्ताम् पिण्यासुः प्र० पु० पेष्टा पेष्टारौ पेष्टारः पिष्याः पिष्यास्तम् पिष्यास्त म० पु० पेष्टासि पेष्टास्थः पेष्टास्थ पिष्यासम् पिष्यास्व पिष्यास्म उ० पु० पेष्टास्मि पेष्टास्वः पेष्टास्मः