________________
परिशिष्ट २.
३६१
तादि
दिबादि अभिनत्, अभिनद् अभिन्ताम् अभिन्दन् प्र० पु० अभिनः, अभिनत्, अभिनद् अभिन्तम् अभिन्त म० पु० अभिनदम्
अभिन्द्व अभिन्न उ० पु० धादि (१)
धादि (२) अभिदत् अभिदताम् अभिदन् प्र० पु० अभैत्सीत् अभैत्ताम् अभैत्सुः अभिदः अभिदतम् अभिदत म० पु० अभैत्सीः अभैत्तम् अभैत्त अभिदम् अभिदाव अभिदाम उ० पु० अभैत्सम् अभैत्सव अभैत्स्म णबादि
क्यादादि बिभेद बिभिदतुः बिभिदुः प्र० पु० भिद्यात् भिद्यास्ताम् भिद्यासुः बिभेदिथ बिभिदथुः बिभिद म० पु० भिद्याः भिद्यास्तम् भिद्यास्त बिभेद बिभिदिव बिभिदिम उ० पु० भिद्यासम् भिद्यास्व भिद्यास्म
स्यत्यादि भेत्ता भेत्तारौ भेत्तारः प्र० पु० भेत्स्यति भेत्स्यतः भेत्स्यन्ति भेत्तासि भेत्तास्थः भेत्तास्थ म० पु० भेत्स्यसि भेत्स्यथः भेत्स्यथ भेत्तास्मि भेत्तास्वः भत्तास्म: उ० पु० भेत्स्यामि भेत्स्यावः भेत्स्यामः स्यदावि अभेत्स्यत् अभेत्स्यताम् अभेत्स्यन् प्र० पु० अभेत्स्य: अभेत्स्यतम् अभेत्स्यत म० पु० अभेत्स्यम् अभेत्स्याव अभेत्स्याम उ० पु०
आत्मनेपद तिबादि
यादादि भिन्ते भिन्दाते भिन्दते प्र० पु० भिन्दीत भिन्दीयाताम् भिन्दीरन् भिन्त्से भिन्दा थे भिन्द्ध्वे म० पु० भिन्दीथाः भिन्दीयाथाम् भिन्दीध्वम् भिन्दे भिन्द्वहे भिन्महे उ० पु० भिन्दीय भिन्दीवहि भिन्दीमहि तुबादि
दिबादि भिन्ताम् भिन्दाताम् भिन्दताम् प्र० पु० अभिन्त अभिन्दाताम् अभिन्दत भिन्त्स्व भिन्दाथाम् भिन्द्ध्वम् म० पु० अभिन्त्था: अभिन्दाथाम् अभिन्द्ध्वम् भिनदै . भिनदावहै भिनदामहै उ० पु. अभिन्दि अभिन्द्वहि अभिन्महि द्यादि
णबादि अभित्त अभिसाताम् अभित्सत प्र० पु० बिभिदे बिभिदाते बिभिदिरे अभित्थाः अभिसाथाम् अभिवम् म० पु० बिभिदिषे बिभिदाथे बिभिदिध्वे अभित्सि अभित्स्वहि अभिस्महि उ० पु० बिभिदे बिभिदिवहे बिभिदिमहे