________________
३६०
तिबादि
रुन्धे
धा
रुन्त्से रुन्धा
रुन्धे
रुन्ध्वहे
तुबादि
रुन्द्धाम् रुन्धाताम्
रुन्त्स्व रुन्धाथाम्
रुणध
धावहै
धादि
अरुद्ध
अरुद्धा:
अरुत्सि
क्यादादि
आत्मनेपद
यादादि
रुन्धीयाताम् रुन्धीरन् रुन्धीयाथाम् रुन्धीध्वम् धीहि धीमहि
दिबादि
रुन्धताम् प्र० पु० अरुन्द्ध
अरुन्धाताम् अरुन्धत
रुन्द्ध्वम् म० पु० अरुन्धाः अरुन्धाथाम् अरुन्द्ध्वम् रुणधाम है उ० पु० अरुन्धि अरुन्ध्वहि
अरुन्धमहि
बादि
रुन्धते प्र० पु० रुन्धीत रुन्द्ध्वे म० पु० रुन्धीथा: रुन्ध्महे उ० पु० रुन्धीय
अरुत्साताम् अरुत्सत प्र० पु० रुरुधे अरुत्साथाम् अरुद्ध्वम् म० पु० रुरुधिषे अरुत्स्वहि अरुत्स्महि उ० पु० रुरुधे
तादि
रुत्सीष्ट रुत्सीयास्ताम् रुत्सीरन् प्र० पु० रोद्धा रोद्धारौ रुत्सीष्ठाः रुत्सीयास्थाम् रुत्सीध्वम् म० पु० रोद्धासे रोङ्खासाथे रुत्सीय रुत्सी हि रुत्सीमहि उ० पु० रोद्धाहे रोद्धास्वहे स्यत्यादि स्यदादि रोत्स्यते रोत्स्येते रोत्स्यन्ते प्र० पु० अरोत्स्यत रोत्स्यसे रोत्स्येथे रोत्स्यध्वे म० पु० अरोत्स्यथाः रोत्स्ये रोत्स्याव हे रोत्स्यामहे उ० पु० अरोत्स्ये
एकवचन द्विवचन बहुवचन तिबादि
सुबादि
भिनत्तु, भिन्तात्
भिन्द्धि, भिन्तात्
निदानि
भिनत्ति भिन्तः भिन्दति भिनत्सि भिन्त्यः भिन्त्य भिनद्मि भिन्द्वः
भिन्द्म:
रुरुधाते
रुरुधाथे
रुरुध
४५. भिदुर् - विदारणे (उभयपदी) भेदन करना
भिन्ताम्
भिन्दन्तु
भितम् भिन्त
भिनदाव
भिनदाम
वाक्यरचना बोध
अरोत्स्येताम् अरोत्स्यन्त अरोत्स्येथाम् अरोत्स्यध्वम् अत्स्यावहि अरोत्स्यामहि
प्र० पु०
म० पु०
रुरुधिरे
रुरुधिध्वे
रुरुधमहे
रोद्धारः
रोद्धाध्वे
रोद्धास्महे
एकवचन द्विवचन बहुवचन
यादादि
प्र० पु० भिन्द्यात् भिन्द्याताम् भिन्द्युः म० पु० भिन्द्याः
भिन्द्यातम् भिन्द्यात
उ० पु० भिन्द्याम्
भिन्द्याव
भिन्द्याम
उ० पु०