________________
परिशिष्ट २
३५६ ४४. रुधृन्- आवरणे (उभयपदी) रोकना
परस्मैपद एकवचन द्विवचन बहवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि रुणिद्ध रुन्धः रुन्धन्ति प्र० पु० रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः रुणत्सि रुन्धः रुन्ध म० पु० रुन्ध्याः रुन्ध्यातम् रुन्ध्यात रुणध्मि रुन्ध्वः रुन्ध्म: उ० पु० रुन्ध्याम् रुन्ध्यावरुन्ध्याम तुबादि रुणद्ध, रुन्द्वात् रुन्ताम् रुन्धन्तु प्र० पु० रुन्द्धि, रुन्द्धात् रुन्द्धम् रुन्द्ध म० पु० रुणधानि
रुणधाव रुणधाम दिबादि अरुणत्, अरुणद् अरुन्धाम् अरुन्धन् प्र० पु० अरुणः, अरुणत्, अरुणद् अरुन्धम् अरुन्द्ध म० पु० अरुणधम्
अरुन्ध्व अरुन्ध्म उ० पु० धादि (१)
द्यादि (२) अरुधत अरुधताम् अरुधन प्र० पु० अरौत्सीत् अरौद्धाम् अरोत्सुः अरुधः अरुधतम् अरुधत म० पु० अरौत्सीः अरौद्धम् अरौद्ध अरुधम् अरुधाव अरुधाम उ० पु० अरौत्सम् अरोत्स्व अरोत्स्म णबादि
क्यादादि रुरोध रुरुधतुः रुरुधुः प्र० पु० रुध्यात् रुध्यास्ताम् रुध्यासुः रुरोधिथ रुरुधथु : रुरुध म० पु० रुध्याः रुध्यास्तम् रुध्यास्त रुरोध रुरुधिव रुरुधिम उ० पु० रुध्यासम् रुध्यास्व रुध्यास्म तादि
स्यत्यादि रोद्धा रोद्धारौ रोद्धारः प्र० पु० रोत्स्यति रोत्स्यतः रोत्स्यन्ति रोद्धासि रोद्धास्थः रोद्धास्थ म० पु० रोत्स्यसि रोत्स्यथः रोत्स्यथ रोद्धास्मि रोद्धास्वः रोद्धास्मः उ० पु० रोत्स्यामि रोत्स्यावः रोत्स्यामः स्यदादि अरोत्स्यत् अरोत्स्यताम् अरोत्स्यन्
प्र० पु० अरोत्स्यः अरोत्स्यतम् अरोत्स्यत म० पु. अरोत्स्यम् अरोत्स्याव अरोत्स्याम उ० पु.