________________
३५८
क्यादादि
तादि
पृच्छ्यात् पृच्छ्यास्ताम् पृच्छ्यासुः प्र० पुं० प्रष्टा
प्रष्टारौ
पृच्छ्याः पृच्छ्यास्तम् पृच्छ्यास्त म० पु० प्रष्टासि प्रष्टास्थ:
पृच्छ्यासम् पृच्छ्यास्व
पृच्छ्यास्म उ० पु० प्रष्टास्मि प्रष्टास्वः
स्यत्यादि
स्यदादि
प्रक्ष्यति प्रक्ष्यतः
प्रक्ष्यसि प्रक्ष्यथः
प्रक्ष्यामि प्रक्ष्यावः
प्रक्ष्यन्ति
प्रक्ष्यथ
प्रक्ष्यामः
प्र० पु० अप्रक्ष्यत्
म० पु० अप्रक्ष्यः
उ० पु० अप्रक्ष्यम्
४३. मृज् - प्राणत्यागे ( मरना )
एकवचन द्विवचन
बहुवचन
तिबादि
म्रियते म्रियेते म्रियन्ते प्र० पु० म्रियेत
म्रियध्वे म० पु० म्रियेथाः म्रियावहे म्रियामहे उ० पु० म्रियेय
म्रियसे म्रियेथे
म्रिये
अप्रक्ष्यताम्
अप्रक्ष्यतम्
अप्रक्ष्याव
मृषीष्ट मृषीयास्ताम् मृषीरत् मृषीष्ठाः मृषीयास्थाम् मृषीवम् मृषीय मृषीवहि मृषीमहि
एकवचन द्विवचन
यादादि
येयाताम्
म्रियेयाथाम्
म्रियेवहि
वाक्यरचना बोध
बादि
प्र० पु० ममार म० पु० ममर्थ
उ० पु० ममार, ममर
प्रष्टारः
प्रष्टास्थः
प्रष्टास्मः
अप्रक्ष्यन्
अप्रक्ष्यत
अप्रक्ष्याम
बहुवचन
तुबादि
दिबादि
म्रियताम् म्रियेताम् म्रियन्ताम् प्र० पु० अम्रियत अम्रियेताम् अम्रियन्त म्रियेथाम् म्रियध्वम् म० पु० अम्रियथाः अम्रियेथाम् अम्रियध्वम्
म्रियस्व
म्रियै
म्रिया है म्रियामहै उ० पु० अम्रिये
अम्रियावहि अम्रियामहि
द्यादि
अमृत अमृषाताम् अमृषत अमृथाः अमृषाथाम् अमृढ्वम्, अमृध्वम् अमृषि अमृष्वहि अमृष्महि क्यादादि
म्रियेरन्
म्रियेध्वम्
म्रियेमहि
मम्रतुः मनुः मम्रथुः मस्र मस्रिव मत्रिम
तादि
प्र० पु० मर्ता
मर्तारौ मर्तारः
म० पु० मर्तासि
मर्तास्थः मर्तास्थ
उ० पु० मर्तास्मि मर्तास्वः मर्तास्मः
स्यदादि
स्यत्यादि
मरिष्यति मरिष्यतः मरिष्यन्ति प्र० पु० अमरिष्यत् अमरिष्यताम् अमरिष्यन् मरिष्यसि मरिष्यथः मरिष्यथ म० पु० अमरिष्यः अमरिष्यतम् अमरिष्यत मरिष्यामि मरिष्यावः मरिष्यामः उ० पु० अमरिष्यम् अमरिष्याव अमरिष्याम