________________
परिशिष्ट २
३५७
इयतुः
२५.
इयिम
तुबादि
दिबादि अयतु, अयतात् अयताम् अयन्तु प्र० पु. आयत् आयताम् आयन् अय, अयतात् अयतम् अयत म० पु० आयः आयतम् आयत अयानि अयाव अयाम उ० पु० आयम् आयाव आयाम द्यादि
णबादि ऐपीत् ऐष्टाम् ऐषुः प्र० पु० इयाय ऐषी: ऐष्टम् ऐष्ट म० पु० इययिथ, इयेथ इयथुः इय ऐषम् ऐष्व ऐष्म उ० पु० इयाय, इयय इयिव क्यादादि
ईयासुः प्र० पु० एता एतारौ एतारः ईयाः ईयास्तम् ईयास्त म० पु० एतासि एतास्थः एयास्थ ईयासम् ईयास्व ईयास्म उ० पु० एतास्मि एतास्वः । स्यत्यादि
स्यदादि एष्यति एष्यतः एष्यन्ति प्र० पु० ऐष्यत् ऐष्यताम् ऐष्यन् एष्यसि
एष्यथः एष्यथ म० पु० ऐष्यः ऐष्यतम् ऐष्यत एष्यामि एष्यावः एष्यामः उ० पु० ऐष्यम् ऐष्याव ऐष्याम
तादि
स
४२. प्रच्छंज् --ज्ञोप्सायाम् (पूछना)
पृच्छति
तुबादि
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि पृच्छतः पृच्छन्ति प्र० पु० पृच्छेत् पृच्छताम् पृच्छेयुः पृच्छसि पृच्छथः पृच्छथ म० पु० पृच्छेः पृच्छेतम् पृच्छेत पृच्छामि पृच्छावः पृच्छामः उ० पु० पृच्छेयम् पृच्छेव पृच्छेम
दिबादि पृच्छतु, पृच्छतात् पृच्छताम् पृच्छन्तु प्र० पु० अपृच्छत् अपृच्छताम् अपृच्छन् पृच्छ, पृच्छतात् पृच्छतम् पृच्छत म० पु० अपृच्छः अपृच्छतम् अपृच्छत पृच्छानि पृच्छाव पृच्छाव उ० पु० अपृच्छम् अपृच्छाव अपृच्छाम धादि . अप्राक्षीत् अप्राष्टाम् अप्राक्षुः प्र० पु० पप्रच्छ पप्रच्छतुः पप्रच्छुः अप्राक्षीः अप्राष्टम् अप्राष्ट म० पु० पप्रच्छिथ, पप्रष्ठ पप्रच्छथुः पप्रच्छ अप्राक्षम् अप्राव अप्राक्षम उ० पु० पप्रच्छ पप्रच्छिव पप्रच्छिम
___णबादि