________________
३५२
वाक्यरचना बोध
स्यदादि (१)
स्यदादि (२) अनतिष्यत् अनतिष्यताम् अनतिष्यन् प्र० पु० अनत्य॑त् अनय॑ताम् अनय॑न् अनतिष्यः अनतिष्यतम् अनतिष्यत म० पु० अनस्य॑ः अनत्य॑तम् अनयंत अनतिष्यम् अनतिष्याव अनतिष्याम उ० पु० अनय॑म् अनाव अनाम
३६. णशूच–अदर्शने (उपलब्ध न होना)
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि नश्यति नश्यतः नश्यन्ति प्र. पु० नश्येत् नश्येताम् नश्येयुः नश्यसि नश्यथः नश्यथ म० पु० नश्ये: नश्यतम् नश्येत नश्यामि नश्यावः नश्याम: उ० पु० नश्येयम् नश्येव नश्येम तुबादि
दिबादि नश्यतु, नश्यतात् नश्यताम् नश्यन्तु प्र० पु० अनश्यत् अनश्यताम् अनश्यन् नश्य, नश्यतात् नश्यतम् नश्यत म० पु० अनश्यः अनश्यतम् अनश्यत नश्यानि नश्याव नश्याम उ० पु० अनश्यम् अनश्याव अनश्याम धादि (१)
धादि (२) अनेशत् अनेशताम् अनेशन् प्र० पु० अनशत् अनशताम् अनशन् अनेशः अनेशतम् अनेशत म० पु० अनशः अनशतम् अनशत अनेशम् अनेशाव अनेशाम उ० पु० अनशम् अनशाव अनशाम णबादि
क्यादादि ननाश नेशतुः नेशुः प्र० पु० नश्यात् नश्यास्ताम् नश्यासुः नेशिथ नेशथुः नेश म० पु० नश्याः नश्यास्तम् नश्यास्त ननाश, ननश नेशिव नेशिम उ० पु० नश्यासम् नश्यास्व नश्यास्म तादि (१)
तादि (२) नंष्टा नंष्टारौ नंष्टारः . प्र० पु० नशिता नशितारौ नशितारः नंष्टासि नंष्टास्थ: नंष्टास्थ म० पु० नशितासि नशितास्थः नशितास्थ नंष्टास्मि नंष्टास्वः नंष्टास्म: उ० पु. नशितास्मि नशितास्वः नशितास्मः स्यत्यादि (१)
स्यत्यादि (२) नक्ष्यति नक्ष्यतः नक्ष्यन्ति प्र० पु० नशिष्यति नशिष्यतः नशिष्यन्ति नक्ष्यसि नङ्ख्यथः नङ्ख्यथ म० पु० नशिष्यसि नशिष्यथः नशिष्यथ नक्ष्यामि नक्ष्याव: नङ्ख्यामः उ० पु० नशिष्यामि नशिष्याव: नशिष्यामः