________________
परिशिष्ट २
३५१ धादि
णबादि अदित अदिषाताम् अदिषत प्र० पु० ददे ददाते ददिरे अदिथाः अदिषाथाम् अदिध्वम्, अदिढ्वम् म० पु० ददिषे ददाथे ददिध्वे अदिषि अदिष्वहि अदिष्महि उ० पु० ददे ददिवहे ददिमहे क्यादादि दासीष्ट दासीयास्ताम् दासीरन् प्र० पु० दाता दातारौ दातारः दासीष्ठाः दासीयास्थाम् दासीध्वम् म० पु० दातासे दातासाथे दाताध्वे दासीय दासीवहि दासीमहि उ० पु० दाताहे दातास्वहे दातास्महे स्यत्यादि
स्यदादि दास्यते दास्येते दास्यन्ते प्र० पु० अदास्यत अदास्येताम् अदास्यन्त दास्यसे दास्येथे दास्यध्वे म० पु० अदास्यथाः अदास्येथाम् अदास्यध्वम् दास्ये दास्यावहे दास्यामहे उ० पु० अदास्ये अदास्यावहि अदास्यामहि
३५. नृतीच-नर्तने (नाचना) एकवचन द्विवचन बहुवचन एकवचन द्विव वन बहुवचन तिबादि
यादादि नृत्यति नृत्यतः नृत्यन्ति प्र० पु० नृत्येत् नृत्येताम् नृत्येयुः नृत्यसि नृत्यथः नृत्यथ म० पु० नृत्येः नृत्येतम् नृत्येत नृत्यामि नृत्याव: नृत्यामः उ० पु० नृत्येयम् नृत्येव नृत्येम
दिबादि नृत्यतु, नृत्यतात् नृत्यताम् नृत्यन्तु प्र० पु० अनृत्यत् अनृत्यताम् अनृत्यन् नृत्य, नृत्यतात् नृत्यतम् नृत्यत म० पु० अनृत्यः अनृत्यतम् अनृत्यत नृत्यानि नृत्याव नृत्याम उ० पु० अनृत्यम् अनृत्याव अनृत्याम द्यादि
णबादि अनर्तीत् अनतिष्टाम् अनतिषुः प्र० पु० ननर्त ननृततुः ननृतु: अनर्ती: अनतिष्टम् अनतिष्ट म० पु० ननतिथ ननृतथुः ननृत अनतिषम् अनतिप्व अनतिष्म उ० पु० ननर्त ननृतिव ननृतिम क्यादादि
तादि नृत्यात् नृत्यास्ताम् नृत्यासुः प्र० पु० नर्तिता नतितारौ नतितारः नृत्याः नृत्यास्तम् नृत्यास्त म० पु० नर्तितासि नर्तितास्थः नतितास्थ नृत्यासम् नृत्यास्व नृत्यास्म उ० पु० नर्तितास्मि नतितास्व: नतितास्मः स्यत्यादि (१)
स्यत्यादि (२) नतिष्यति नतिप्यतः नतिष्यन्ति प्र० पु० नय॑ति नर्व्यत: नय॑न्ति नतिष्यसि नतिष्यथः नतिष्यथ म० पु० नय॑सि नय॑थः नय॑थ नतिष्यामि नतिप्याव: नतिष्यामः उ० पु० नामि नावः नाम:
तुबादि