________________
वाक्यरचना बोध
तुबादि
ददानि
३४. डुदानक्-दाने (उभयपदी) देना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि ददाति दत्तः ददति प्र० पु० दद्यात् दद्याताम् दद्युः ददासि दत्थः दत्थ म० पु० दद्याः दद्यातम् दद्यात ददामि दद्वः दद्म: उ० पु० दद्याम् दद्याव
दद्याम
दिबादि ददातु, दत्तात् दत्ताम् ददतु ' प्र० पु० अददात् अदत्ताम् अददुः देहि, दत्तात् दत्तम् दत्त म० पु० अददाः अदत्तम् अदत्त
ददाव ददाम उ० पु० अददाम् अदद्व अदद्म चादि
णबादि अदात् अदाताम् अदुः प्र० पु० ददौ ददतुः ददुः अदाः अदातम् अदात म० पु० ददिथ, ददाथ ददथुः दद अदाम् अदाव अदाम उ० पु० ददौ
ददिव ददिम ज्यादादि
तादि देयात् देयास्ताम् देयासुः प्र० पु० दाता दातारी दातारः देयाः देयास्तम् देयास्त म० पु० दातासि दातास्थः दातास्थ देयासम् देयास्व देयास्म उ० पु० दातास्मि दातास्वः दातास्मः
स्यदादि दास्यति दास्यत: दास्यन्ति प्र० पु० अदास्यत् अदास्यताम् अदास्यन् दास्यसि दास्यथः दास्यथ म० पु० अदास्यः अदास्यतम् अदास्यत दास्यामि दास्यावः दास्यामः उ० पु० अदास्यम् अदास्याव अदास्याम
आत्मनेपद तिबादि
यादादि दत्ते ददाते ददते . प्र० पु० ददीत ददीयाताम् ददीरन् दत्से ददाथे दध्वे म० पु० ददीथाः ददीयाथाम् ददीध्वम् ददे दद्वहे दद्महे उ० पु० ददीय ददीवहि ददीमहि
दिबादि दत्ताम् ददाताम् ददताम् प्र० पु० अदत्त अददाताम् अददत दत्स्व ददाथाम् दद्ध्वम् म० पु० अदत्थाः अददाथाम् । अदद्ध्वम् ददै ददावहै ददामहै उ० पु० अददि अदद्वहि अदमहि
स्वत्यादि
तुबादि