________________
परिशिष्ट २
३४६
दिबादि अबिभेत् अबिभिताम्, अबिभीताम् अबिभयुः प्र० पु. अबिभेः अबिभितम्, अबिभीतम् अबिभित, अबिभीत म० पु० अबिभयम् अबिभिव, अबिभीव अबिभिम, अबिभीम उ० पु० धादि अभैषीत् अभेष्टाम् अभैषुः प्र० पु० अभैषीः अभैष्टम् अभेष्ट म० पु० अभैषम् अभैष्व अभैष्म उ० पु० णबादि (१) बिभयाञ्चकार
बिभयाञ्चक्रतुः
बिभयाञ्चक्रुः प्र० पु० बिभयाञ्चकर्थ
बिभयाञ्चक्रथुः बिभयाञ्चक्र म० पु० बिभयाञ्चकार, बिभयाञ्चकर बिभयाञ्चकृव बिभयाञ्चकृम उ० पु० णबादि २ बिभयांबभूव बिभयांबभूवतुः बिभयांबभूवुः प्र० पु० बिभयांबभूविथ बिभयांबभूवथुः बिभयांबभूव म० पु० बिभयांबभूव बिभयांबभूविव बिभयांबभूविम उ० पु.
णबादि (४) बिभयामास बिभयामासतुः बिभयामासुः प्र. पु. बिभाय बिभ्यतुः बिभ्युः बिभयामासिथ बिभयामासथुः बिभयामास म. पु. बिभयिथ, बिभेथ बिभ्यथः बिभ्य बिभयामास बिभयामासिव बिभयामासिम उ. पु. बिभाय, विभय बिभ्यिव बिभ्यिम
जबादि (३)
क्यादादि
तादि
भीयात् भीयास्ताम् भीयाः भीयास्तम् भीयासम् भीयास्व
भीयासुः प्र० पु० भेता भेतारौ भेतारः भीयास्त म० पु० भेतासि भेतास्थः भेतास्थ भीयास्म उ० पु० भेतास्मि भेतास्वः भेतास्मः
__ स्यदादि
स्यत्यादि भेष्यति भेष्यतः भेष्यन्ति भेष्यसि भेष्यथः भेष्यथ भेष्यामि भेष्यावः भेष्यामः
प्र० पु० अभेष्यत् अभेष्यताम् अभेष्यन् म० पु० अभेष्यः अभेष्यतम् अभेष्यत उ० पु० अभेष्यम् अभेष्याव अभेष्याम