________________
३४८
वाक्यरचना बोध
प्र० पु०
धादि अदुग्ध, अधुक्षत अधुक्षाताम् अधुक्षन्त अदुग्धाः, अधुक्षथाः अधुक्षाथाम् अधुग्ध्वम्, अधुक्षध्वम् म० पु० . अधुक्षि अदुह्वहि, अधुक्षावहि अदुह्महि, अधुक्षामहि उ० पु० णबादि दुदुहे दुदुहाते दुदुहिरे प्र० पु० दुदुहिषे, दुधुक्षे दुदुहाथे दुदुहिध्वे, दुदुहिढ्वे म० पु० दुदुहे दुदुहिवहे दुदुहिमहे उ० पु० क्यादादि
तादि धुक्षीष्ट धुक्षीयास्ताम् धुक्षीरन् प्र० पु० दोग्धा दोग्धारौ दोग्धारः धुक्षीष्ठाः धुक्षीयास्थाम् धुक्षीध्वम् म० पु० दोग्धासे दोग्धासाथे दोग्धाध्वे धुक्षीय धुक्षीवहि धुक्षीमहि उ० पु० दोग्धाहे दोग्धास्वहे दोग्धास्महे स्यत्यादि
स्यदादि धोक्ष्यते धोक्ष्येते धोक्ष्यन्ते प्र० पु० अधोक्ष्यत अधोक्ष्येताम् अधोक्ष्यन्त धोक्ष्यसे धोयेथे धोक्ष्यध्वे म० पु. अधोक्ष्यथाः अधोक्ष्येथाम् अधोक्ष्यध्वम् धोक्ष्ये धोक्ष्यावहे धोक्ष्यामहे उ० पु० अधोक्ष्ये अधोक्ष्यावहि अधोक्ष्यामहि
३३. जिभीक-भये (डरना) एकवचन द्विवचन
बहुवचन तिबादि बिभेति बिभितः, बिभीतः बिभ्यति प्र० पु० बिभेषि बिभिथः, बिभीथः बिभिथ, बिभीथ म० पु० बिभेमि बिभिवः, बिभीवः बिभिमः, बिभीमः उ० पु० यादादि बिभियात्, बिभीयात् बिभियाताम्, बिभीयाताम् बिभियुः, बिभीयुः प्र० पु० बिभियाः, बिभीयाः बिभियातम्, बिभीयातम् बिभियात, बिभीयात म० पु० बिभियाम्, बिभीयाम् बिभियाव, बिभीयाव बिभियाम, बिभीयाम उ० पु०
तुबादि
बिभेतु, बिभितात्, बिभीतात् बिभिताम्, बिभीताम् बिभ्यतु प्र० पु० बिभिहि, बिभीहि, बिभितात्, बिभीतात् बिभितम्, बिभीतम् बिभित, बिभीत म० पु० बिभयानि
बिभयाव
बिभयाम बिभयाम
उ० पु०