________________
l
३४७
liuretrit
तुबादि
परिशिष्ट २ ३२. दुहंन्क्-क्षरणे (उभयपदी) दुहना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि दोग्धि दुग्धः दुहन्ति प्र० पु० दुहयात् दुयाताम् दुह युः धोक्षि दुग्धः दुग्ध म० पु० दुहयाः । दुयातम् दुयात दोमि दुह्वः दुह्मः उ० पु० दुहयाम् दुहयाव दुहयाम
दिबादि दोग्धु, दुग्धात् दुग्धाम् दुहन्तु प्र० पु० अधोक्, अधोग अदुग्धाम् अदुहन् दुग्धि, दुग्धात् दुग्धम् दुग्ध म० पु० अधोक्, अधोग् अदुग्धम् अदुग्ध दोहानि दोहाव दोहाम उ० पु० अदोहम् अदुह्न अदुह्म द्यादि
णबादि अधुक्षत् अधुक्षताम् __अधुक्षन् प्र० पु० दुदोह दुदुहतुः दुदुहुः अधुक्षः अधुक्षतम् __ अधुक्षत म० पु० दुदोहिथ दुदुहथुः दुदुह अधुक्षम् अधुक्षाव अधुक्षाम उ० पु० दुदोह दुदुहिव दुदुहिम क्यादादि
तादि दुहयात् दुहयास्ताम् दुहयासुः प्र० पु० दोग्धा दोग्धारौ दोग्धारः दुहयाः दुहयास्तम् दुहयास्त म० पु० दोग्धासि दोग्धास्थः दोग्धास्थ दुहयासम् दुयास्व दुहयास्म उ० पु० दोग्धास्मि दोग्धास्वः दोग्धास्मः स्यत्यादि
स्यदादि धोक्ष्यति धोक्ष्यतः धोक्ष्यन्ति प्र० पु० अधोक्ष्यत् अधोक्ष्यताम् अधोक्ष्यन् धोक्ष्यसि धोक्ष्यथः धोक्ष्यथ म० पू० अधोक्ष्यः अधोक्ष्यतम् अधोक्ष्यत धोक्ष्यामि धोक्ष्याव: धोक्ष्याम: उ० पु० अधोक्ष्यम् अधोक्ष्याव अधोक्ष्याम
आत्मनेपद तिबादि
___ यादादि दुग्धे दुहाते दुहते प्र० पु० दुहीत दुहीयाताम् दुहीरन् धुक्षे दुहाथे धुग्ध्वे म० पु० दुहीथाः दुहीयाथाम् दुहीध्वम् दुहे . दुह्वहे दुह्महे उ० पु० दुहीय दुहीयवहि दुहीयमहि
दिबादि दुग्धाम् दुहाताम् दुहताम् प्र० पु० अदुग्ध अदुहाताम् अदुहत धुक्ष्व दुहाथाम् धुग्ध्वम् म० पु० अदुग्धाः अदुहाथाम् अधुग्ध्वम् दोहै दोहावहै दोहामहै उ० पु० अदुहि अदुह्वहि अदुह्महि
तुबादि