________________
. ३४६
खादि
अवोचत् अवोचताम्
अवोचः
अवोचम्
क्यादादि
उच्यात्
उच्याः
उच्यासम् उच्यास्व
स्यत्यादि
अवोचतम् अवोचाव अवोचाम उ० पु० उवाच, उवच
अवोचन् अवोचत्
तादि
उच्यास्ताम् उच्यासुः प्र० पु० वक्ता उच्यास्तम् उच्यास्त म० पु० वक्तासि
वक्ष्यति
वक्ष्यतः
वक्ष्यसि वक्ष्यथः
वक्ष्यामि
वक्ष्यावः
तिबादि
ब्रूते
ब्रूषे
ब्रुवे
तुब दि
ब्रुवा ब्रुव
ब्रुवा
ब्रू
ब्रू हे
ब्रू
ब्रूताम्
ब्रूस्व
ब्रवै
द्यादि
अवोचत अवचेताम् अवोचयाः अवोचेथाम् Prata अवोच वह
ब्रुवाथाम्
ब्रवावहै
वक्ष्यते वक्ष्येते
वक्ष्यसे वक्ष्येथे
वक्ष्ये
णबादि
प्र० पु० उवाच
म० पु० उवचिथ, उवक्थ
वक्तारो
वक्तास्थः
उच्यास्म उ० पु० वक्तास्मि वक्तास्वः trafa
ब्रुवाताम् ब्रुवताम् प्र० पु० अब्रूत
ब्रुध्वम् म० पु० अब्रूथाः ब्रवाम है उ० पु० अब्रुवि
वक्ष्याव हे
वक्ष्यन्ति प्र० पु० अवक्ष्यत्
वक्ष्यथ
म० पु० अवक्ष्यः
वक्ष्यामः उ० पु० अवक्ष्यम् अवक्ष्याव
आत्मनेपद
क्यादादि
वक्षीष्ट वक्षीयास्ताम् वक्षीरन् वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम् वक्षीय
स्यत्यादि
प्र० पु० ब्रुवीत
म० पु० ब्रुवीथाः
उ० पु० ब्रुवीय
यादादि
वक्ष्यन्ते
वक्ष्यध्वे
वक्ष्यामहे
ब्रुवीयाताम् ब्रुवीयाथाम्
ब्रुaीवहि
दिबादि
अवोचन्त प्र० पु० ऊचे अवोचध्वम् म० पु० ऊचिषे अवोचामहि उ० पु० ऊचे
अब्रुवाताम्
अब्रुवाथाम्
अब्रू वहि
णबादि
प्र० पु० वक्ता म० पु० वक्तासे
वक्षीमहि उ० पु० वक्ताहे
स्यदादि
अवक्ष्यताम्
अवक्ष्यन्
अवक्ष्यतम् अवक्ष्यत
अवक्ष्याम
वाक्यरचना बोध
ऊचाते
ऊचा
वि
ऊचतुः ऊचुः ऊचथुः ऊच
ऊचिव ऊचिम
तादि
वक्तारौ
वक्तासाथे
वक्तास्वहे
वक्तारः
वक्तास्थ
वक्तास्मः
ब्रुवीरन्
ब्रुवीध्वम्
महि
अब्रुवत
अब्रूध्वम्
अब्रूमहि
ऊचिरे
ऊचिध्वे
ऊचिमहे
वक्तारः
वक्ताध्वे
वक्तास्महे
प्र० पु० अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त
म० पु० अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम् उ० पु० अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि