________________
परिशिष्ट २
तुबादि
स्तुताम् स्तुवाताम् स्तुवताम् स्तुष्व स्तुवाथाम् स्तुध्वम् स्तव स्तवावहै स्तवामहै
धादि
अस्तोष्ट अस्तोषाताम्
अस्तोष्ठाः
अस्तोषाथाम्
अस्तोषि अस्तोष्वहि
णबादि
तुष्टुवे तुष्टुवाते तुष्टुविरे
तुष्टविषे तुष्टुवाथे तुष्टुढ्वे, तुष्टुध्वे तुष्टुवे तुष्टुवहे तुष्टुमहे तादि
अस्तोष्यत अस्तोष्येताम्
अस्तोष्यथाः अस्तोष्येथाम्
अस्तोष्ये
एकवचन
तिबादि
स्तोता स्तोतारौ स्तोतार: प्र० पु० स्तोष्यते स्तोष्येते स्तोता स्तोतासाथ स्तोताध्वे म० पु० स्तोष्यसे स्तोता हे स्तोतास्वहे स्तोतास्महे उ० पु० स्तोष्ये
यदादि
द्विवचन
ब्रवीति, आह ब्रूतः, आहतुः
ब्रवीषि, आत्थ ब्रूथः, आहथुः
ब्रवीमि
ब्रूवः
अस्तोषत
प्र० पु०
अस्तोध्वम्, अस्तोढ्वम् म० पु०
अस्तो महि
उ० पु० क्यादादि
अस्तोष्यन्त
प्र० पु०
अस्तोष्यध्वम्
म० पु०
अस्तोष्यावहे अस्तोष्यामहे उ० पु०
३१. ब्रूक - व्यक्तायां वाचि (उभयपदी) बोलना
परस्मैपद
बादि
ब्रवीतु, ब्रूतात् ब्रूताम् ब्रूहि, ब्रूतात् ब्रवाणि
ब्रूतम्
दिबादि
प्र० पु० अस्तुत
अस्तुवाताम् अस्तुवत
म० पु० अस्तुथाः अस्तुवाथाम् अस्तुध्वम् उ० पु० अस्तुवि अस्तुमहि
अस्तुवहि
ब्रवाव
प्र० पु० स्तोषीष्ट स्तोषीयास्ताम् स्तोषीरन् म० पु० स्तोषीष्ठाः स्तोषीयास्थाम् स्तोषीढ्वम् उ० पु० स्तोषीय स्तोषी वहि तोषीमहि स्यत्यादि
बहुवचन
ब्रुवन्ति
बूथ
ब्रूमः
स्तोष्यन्ते
स्तोष्येथे स्तोष्यध्वे स्तोष्यावहे स्तोष्यामहे
३४५
एकवचन द्विवचन बहुवचन
यादादि
प्र० पु० ब्रूयात्
म० पु० ब्रूयाः
उ० पु० ब्रूयाम्
ब्रुवन्तु प्र० पु० अब्रवीत्
ब्रू म० पु० अब्रवीः
ब्रवाम
उ० पु० अब्रुवम्
ब्रूयाताम् ब्रूयुः
ब्रूयातम् ब्रूयात
ब्रूयाव ब्रूयाम
दिबादि
अब्रूताम् अब्रुवन् अब्रूतम् अब्रू
अब्रूव अब्रूम