________________
परिशिष्ट २
स्यदादि (१)
स्वदादि (२)
अनङ्क्ष्यत् अनङ्क्ष्यताम् अनङ्क्ष्यन् प्र. पु. अनशिष्यत् अनशिष्यताम् अनशिष्यन् अनङ्क्ष्यः अनङ्क्ष्यतम् अनङ्क्ष्यत म. पु. अनशिष्यः अनशिष्यतम् अनशिष्यत अनङ्क्ष्यम् अनङ्क्ष्याव अनक्ष्याम उ. पु. अनशिष्यम् अनशिष्याव अनशिष्याम
३७. बुधंङ् -- ज्ञाने (जानना)
बहुवचन
एकवचन
एकवचन द्विवचन तिबादि
बुध्यते बुध्ये बुध्यसे बुध्येथे
बुध्ये
बुध्यावहे
तुबादि
बुध्यताम् बुध्येताम् बुध्यन्ताम् प्र० पु० अबुध्यत बुध्यस्व बुध्येथाम् बुध्यध्वम् बुध्यै बुध्याव है बुध्यामहै द्यादि
बुध्यन्ते प्र० पु० बुध्येत बुध्यध्वे म० पु० बुध्यामहे उ० पु० बुध्येय
वुध्येथाः
अबोधि, अबुद्ध अभुत्साताम् अबुद्धाः अभुत्साथाम् अभुत्सि अस्व क्यादादि
भुत्सीष्ट भुत्सीयास्ताम् भुत्सीष्ठाः भुत्सीयास्थाम् भुत्सीय भुसीह स्यत्यादि
एकवचन- द्विवचन
तिबादि
मन्यते मन्येते मन्येथे
मन्यसे
मन्ये
मन्यावहे
द्विवचन बहुवचन यादादि
बुध्येयाताम्
बुध्येयाथाम्
बुध्येह
दिबादि
मन्यन्ते प्र० पु०
मन्यध्वे म० पु०
मन्यामहे उ० पु०
अबुध्येताम् अबुध्यन्त
म० पु० अबुध्यथाः अबुध्येथाम् अबुध्यध्वम् उ० पु० अबुध्ये अबुध्यावहि अबुध्यामहि बादि
अभुत्सत प्र० पु० बुबुधे बुबुधाते बुबुधिरे अभुद्ध्वम् म० पु० बुबुधिषे बुबुधाथे बुबुधिध्वे अभुत्स्महि उ० पु० बुबुधे बुबुधिवहे बुबुधिमहे तादि
भोत्स्यते भोत्स्येते भोत्स्यन्ते प्र० पु० अभोत्स्यत अभोत्स्येताम् अभोत्स्यन्त भोत्स्यसे भोत्स्येथे भोत्स्यध्वे म० पु० अभोत्स्यथाः अभोत्स्येथाम् अभोत्स्यध्वम् भोत्स्ये भोत्स्यावहे भोत्स्यामहे उ० पु० अभोत्स्ये अभोत्स्यावहि अभोत्स्यामहि
३८. मनंच - ज्ञाने (जानना)
बहुवचन
३५३
बुध्येरन्
बुध्येध्वम्
बुध्येह
भुत्सीरन् प्र० पु० बोद्धा बोद्धारौ बोद्धारः भुत्सीध्वम् म० पु० बोद्धासे बोद्धासाथे बोद्धाध्वे भुत्सीमहि उ० पु० बोद्धाहे बोद्धास्वहे बोद्धास्महे
स्पदादि
मन्येत
मन्येथाः
मन्येय
एकवचन द्विवचन बहुवचन
यादादि
मन्येयाताम् मन्येरन्
मन्येयाथाम्
मन्येध्वम् मन्ये महि
मन्येवहि