________________
३४०
तुबादि (२)
प्र० पु०
त्रिदांकरोतु, विदांकुरुतात् विदांकुरुताम् विदांकुर्वन्तु विदांकुरुतम् विदांकुरुत म० पु०
विदांकुरु, विदांकुरुतात्
विदांकरवाणि
विदांकरवाव विदांकरवाम उ० पु० द्यादि
दिनादि
अवेत्, अवेद् अवित्ताम् अवेत्, अवे: अवित्तम् अवेदम्
अविद्व
बादि (१)
अविदुः प्र० पु० अवेदीत् अवेदिष्टाम् अवेदिषुः अवेदिष्ट अवित्त म० पु० अवेदी: अवेदिष्टम् अविद्म उ० पु० अवेदिषम् अवेदिष्व
अवेदिष्म
विदांचकार
विदांचक्रतुः
विदांचक्रिथ
विदांचक्रथुः
विदांचकार, विदांचकर विदांचक्रिव
बादि (२)
क्यादादि
विदांबभूव विदांबभूवतुः विदांबभूवुः प्र० पु० विदामास विदामासतुः विदामासुः विदांबभूविथ विदांबभूवथुः विदांबभूव म० पु० विदामासिथ विदामासथुः विदामास विदांबभूव विदांबभूविव विदांबभूविम उ० पु० विदामास विदामासिव विदामा सिम बादि ( ४ ) विवेद विविदतुः विविदुः प्र० पु० विद्यात् विवेदिथ विविदथुः विविद म० पु० विद्याः विवेद विविदिव विविदिम उ० पु० विद्यासम् विद्यास्व विद्यास्म तादि
वेदिता वेदिता वेदितार: वेदितासि वेदितास्थः वेदितास्थ वेदितास्मि वेदितास्वः वेदितास्मः स्यदादि
विदांचक्रुः
विदांचक्र
विदांचक्रिम
तिबादि
एकवचन द्विवचन बहुवचन
घ्नन्ति
हन्ति हतः
हन्सि हथः हथ
हन्मि
हन्वः
हन्मः
वाक्यरचना बोध
प्र० पु०
म० पु०
उ० पु०
बादि (३)
अवेदिष्यन्
प्र० पु०
अवेदिष्यत् अवेदिष्यताम् अवेदिष्य: अवेदिष्यतम्
अवेदिष्यत
म० पु०
अवेदिष्यम् अवेदिष्याव अवेदिष्याम उ० पु० २६. हनं - हिंसागत्योः ( मारना, जाना )
विद्यास्ताम् विद्यासुः विद्यास्तम् विद्यास्त
स्यत्यादि
प्र० पु० वेदिष्यति वेदिष्यतः वेदिष्यन्ति म० पु० वेदिष्यसि वेदिष्यथः वेदिष्यथ उ० पु० वेदिष्यामि वेदिष्यावः वेदिष्यामः
प्र० पु० हन्यात्
म० पु० हन्याः
उ० पु० हन्याम्
यादादि एकवचन द्विवचन बहुवचन हन्याताम्
हन्युः
हन्यातम्
हन्यात
हन्याव
हन्याम