________________
परिशिष्ट २
तुवादि
हन्तु, हतात् हताम्
जहि, हतात् हतम्
हनानि
हनाव
द्यादि
अवधीत् अवधिष्टाम्
अवधीः अवधिष्टम् अवधिषम् अवधिष्व
वर्यादादि
वध्यात्
वध्या:
घ्नन्तु
हत
हनाम
वध्यास्ताम् वध्यासुः
वध्यास्तम् वध्यास्त
वध्यास्म
तुबादि
अस्तु, स्तात् स्ताम्
एधि, स्तात् स्तम्
असानि
असाव
द्यादि
तिबादि
एकवचन द्विवचन बहुवचन
अस्ति स्तः सन्ति
असि
स्थः
स्थ
अस्मि
स्वः
स्मः
जघ्नतुः
अवधिषुः प्र० पु० जघान अवधिष्ट म० पु० जघनिथ, जघन्थ जघ्नथुः अवधिष्म उ० पु० जघान, जघन जघ्निव तादि
सन्तु
स्त
असाम
प्र० पु० अहन्
म० पु० अहन्
उ० पु० अहनम्
अभूवन्
अभूत् अभूताम् अभूः अभूतम् अभूत अभूवम् अभूव अभूम
दिवादि
णबादि
प्र० पु०
म० पु०
उ० पु०
वध्यासम् वध्यास्व
स्यत्यादि
हनिष्यति हनिष्यतः हनिष्यन्ति प्र० पु० अहनिष्यत् अहनिष्यताम् अहनिष्यन् हनिष्य सि हनिष्यथः हनिष्यथ म० पु० अहनिष्यः अहनिष्यतम् अहनिष्यत हनिष्यामि हनिष्यावः हनिष्यामः उ० पु० अहनिष्यम् अहनिष्याव अहनिष्याम
२७. असक् - भुवि ( होना)
अहताम्
अहतम्
अन्व
प्र० पु० आसीत्
म० पु० आसीः
उ० पु० आसम्
हन्तारः
प्र० पु० हन्ता हन्तारी म० पु० हन्तासि हन्तास्थः हन्तास्थ उ० पु० हन्तास्मि हन्तास्वः
हन्तास्मः
स्यदादि
यादादि
एकवचन द्विवचन
स्यात् स्याताम्
स्याः
स्यातम्
स्याम्
स्याव
दिबादि
प्र० पु० बभूव म० पु० बभूविथ
उ० पु० बभूव
आस्ताम्
आस्तम्
आस्व
णवादि
३४१
अघ्नन्
अहत
अहन्म
बभूवतुः
बभूवथुः
बभूविव
जघ्नुः
जघ्न
जघ्निम
बहुवचन
स्युः
स्यात
स्याम
आसन्
आस्त
आस्म
बभूवुः
बभूव
बभूविम