________________
परिशिष्ट २
३३६
उ० पू०
जबादि (२) जागराञ्चकार
जागराञ्चक्रतुः जागराञ्चक्रुः प्र० पु० जागराञ्चक्रिथ
जागराञ्चक्रथुः जागराञ्चक्र म० पु० जागराञ्चकार, जागराञ्चकर जागराञ्चक्रिव जागराञ्चक्रिम उ० पु० पवादि (३) जागरांबभूव जागरांबभूबतुः जागरांबभूवुः प्र० पु० जागरांबभूविथ जागरांबभूबथुः जागरांबभूव म० पु० जागरांबभूव जागरांबभूविव जागरांबभूविम उ० पु० णबादि (४)
क्यादादि जागरामास जागरामासतुः जागरामासुः प्र० पु० जागृयात् जागृयास्ताम् जागृयासुः जागरामासिथ जागरामासथुः जागरामास म० पु० जागृयाः जागृयास्तम् जागृयास्त जागरामास जागरामासिव जागरामासिम उ. पु. जागृयासम् जागृयास्व जागृयास्म तादि
.. जागरिता जागरितारौ जागरितार:
जागरितारः प्र० पू० जागरितासि जागरितास्थः जागरितास्थ म० पु० जागरितास्मि जागरितास्वः जागरितास्मः । स्यत्यादि जागरिष्यति जागरिष्यत: जागरिष्यन्ति प्र० पु० जागरिप्यसि जागरिष्यथः जागरिष्यथ म० पु० जागरिष्यामि जागरिप्यावः जागरिष्यामः उ० पु० स्यदादि अजागरिष्यत् अजागरिष्यताम् अजागरिष्यन् प्र० पु० अजागरिष्यः अजागरिष्यतम् अजागरिष्यत :म० पु० अजागरिष्यम् अजागरिष्याव अजागरिष्याम उ० पु.
२५. विदंक-ज्ञाने (जानना) तिबादि (१)
तिबादि (२) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन वेत्ति वित्तः विदन्ति प्र० पु० वेद विदतुः विदुः वेत्सि वित्थः वित्थ म० पु० वेत्थ विदथुः विद वेद्मि विद्वः विमः उ० पु० वेद विद्व विद्म यादादि
तुबादि (१) विद्यात् विद्याताम् विद्युः प्र० पु० वेत्तु, वित्तात् वित्ताम् विदन्तु विद्याः विद्यातम् विद्यात म० पु० विद्धि, वित्तात् वित्तम् वित्त विद्याम् विद्याव विद्याम उ० पु. वेदानि । वेदाव
वेदाम