________________
३३८
वाक्यरबना दोष
खादि (१)
नादि (२) अरोदीत् अरोदिष्टाम् अरोदिषुः प्र० पु० · अरुदत् अरुदताम् अरुदन् अरोदी: अरोदिष्टम् अरोदिष्ट म० पु० अरुदः अरुदतम् अरुदत अरोदिषम् अरोदिष्व अरोदिष्म उ० पु० अरुदम् अरुदाव अरुदाम णबादि
क्यादादि रुरोद रुरुदतु: रुरुदुः प्र० पु० रुद्यात् रुद्यास्ताम् रुद्यासुः रुरोदिथ रुरुदथुः रुरुद म० पु० रुद्याः रुद्यास्तम् रुद्यास्त रुरोद रुरुदिव रुरुदिम उ० पु० रुद्यासम् रुद्यास्व रुद्यास्म तादि
स्यत्यादि रोदिता रोदितारौ रोदितारः प्र० पु० रोदिष्यति रोदिष्यतः रोदिष्यन्ति रोदितासि रोदितास्थः रोदितास्थ म० पु० रोदिष्यसि रोदिष्यथ: रोदिष्यथ रोदितास्मि रोदितास्वः रोदितास्मः उ० पु० रोदिष्यामि रोदिष्यावः रोदिष्यामः
स्यदादि
यादादि
अरोदिष्यत् अरोदिष्यताम् अरोदिष्यन् प्र० पु० अरोदिष्य: अरोदिष्यतम् अरोदिष्यत म० पु० अरोदिष्यम् अरोदिष्याव अरोदिष्याम उ० पु०
२४. जागृक् –निद्राक्षये ( जागना) तिबादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन जागति जागृतः __ जाग्रति प्र० पु० जागृयात् जागृयाताम् जागृयु: जागर्षि जागृथः जागृथ म० पु० जागृयाः जागृयातम् जागृयात जागर्मि जागृवः जागृम: उ० पु० जागृयाम् जागृयाव जागृयाम
दिबादि जागर्तु, जागृतात् जागृताम् जाग्रतु प्र० पु० अजाग: अजागृताम् अजागरुः जागृहि, जागतात् जागृतम् जागृत म० पु० अजाग: अजागृतम् अजागृत जागराणि जागराव जागराम उ० पु० अजागरम् अजागृव अजागृम द्यादि
णबादि (१) अजागरीत् अजागरिष्टाम् अजागरिषुः प्र० पु० जजागार जजागरतुः जजागरु: अजागरी: अजागरिष्टम् अजागरिष्ट म० पु० जजागरिथ जजागरथुः जजागर अजागरिषम् अजागरिष्व अजागरिष्म उ० पु०
जजागार, जजागर जजागरिव जजागरिम
तुबादि