________________
परिशिष्ट २
तिबादि
एकवचन द्विवचन बहुवचन
याति
यातः यान्ति
यासि
याथः
यामि
यावः
तुबादि
यातु, यातात् याताम्
याहि, यातात् यातम्
व्यानि
याव
धादि
अयासीत् अयासी:
२२. यां - गतौ ( जाना)
यादादि
याथ
यामः
अयासिषम् अयासिष्
क्यादादि
यायात्
याया:
यान्तु
यात
याम
एकवचन
प्र० पु० यायात्
म० पु० यायाः
उ० पु० यायाम्
द्विवचन
यायाताम्
यायातम्
यायाव
fearfa
प्र० पु० अयात्
म० पु० अया:
उ० पु० अयाम्
णबादि
अयासिष्टाम् अयासिषुः प्र० पु० ययौ
अयासिष्टम्
तिबादि
बहुवचन
एकवचन द्विवचन रोदिति रुदितः रुदन्ति रोदिषि रुदिथः रुदिथ रोदिमि. रुदिव: रुदिमः
३३७
बहुवचन
यायुः
यायात
यायाम
अयाताम्
अयु:
अयातम् अयात
अयाव
अयाम
ययतुः ययुः अयासिष्ट म० पु० ययिथ, ययाथ ययथुः यय अयासिष्व उ० पु० ययौ
ययिव ययिम
तादि
यायास्ताम् यायासुः प्र० पु० याता
यातारौ यातारः
यायास्तम् यायास्त यायास्म
यायासम् यायास्व स्यत्यादि
म० पु० यातासि यातास्थः यातास्थ उ० पु० यातास्मि यातास्वः यातास्मः स्यदादि यास्यति यास्यतः यास्यन्ति प्र० पु० अयास्यत् अयास्यताम् अयास्यन् यास्यसि यास्यथः यास्यथ म० पु० अयास्यः अयास्यतम् अयास्यत यास्यामि यास्यावः यास्यामः उ० पु० अयास्यम् अयास्याव अयास्याम
२३. रुदृक् - अश्रुविमोचने ( रोना)
यादादि
एकवचन द्विवचन
प्र० पु० रुद्यात्
रुद्याताम्
म० पु० रुद्याः
रुद्यातम्
उ० पु० रुद्याम् रुद्याव
दिबादि
बहुवचन
रुद्युः
रुद्यात
रुद्याम
तुबादि
रुदिहि, रुदितात् रुदितम् दाव
रोदितु, रुदितात् रुदिताम् रुदन्तु प्र० पु० अरोदीत्, अरोदत् अरुदिताम् अरुदन् रुदित म० पु० अरोदी:, अरोद: अरुदितम् अरुदित रोदाम उ० पु० अरोदम् अरुदिव अरुदिम
दानि