________________
३३६
क्यादादि
तादि
वन्दिषीष्ट वन्दिषीयास्ताम् वन्दिषीरन् प्र० पु० वन्दिता वन्दितारी वन्दितारः वन्दषीष्ठाः वन्दिषीयास्थाम् वन्दिषीध्वम् म० पु० वन्दितासे वन्दितासाथे वन्दिताध्वे वन्दिषीय वन्दिषीवहि वन्दिषीमहि उ. पु० वन्दिताहे वन्दितास्वहे वन्दितास्महे स्यत्यादि स्यदादि वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते प्र० पु० अवन्दिष्यत अवन्दिष्येताम् अवन्दिष्यन्त वन्दिष्यसे वन्दिष्येथे वन्दिष्यध्वे म० पु० अवन्दिष्यथाः अवन्दिष्येथाम् अवदिष्यध्वम् वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे उ० पु० अवन्दिष्ये अवन्दिष्यावहि अवन्दिष्यामहि
२१. अदं - भक्षणे (खाना)
यादादि
तिबादि
एकवचन द्विवचन बहुवचन
अत्ति अत्तः
अदन्ति
असि
अत्थः
अद्मि अवः सुबादि
अत्थ
अद्मः
अत्तु, अत्तात्
अत्ताम् अदन्तु
अद्धि, अत्तात् अत्तम् अत्त अदाम
अदानि
अदाव
द्यादि
अघसत्
अघसः अघसम् अघसाव जबादि (२)
आद आदतुः आदुः
आदिथ आदथुः आद आद आदिव
आदिम
तादि
एकवचन
प्र० पु० अद्यात्
म० पु० अद्याः
उ० पु० अद्याम्
अत्ता
अत्तारौ
अत्तारः
अत्तासि
अत्तास्थः अत्तास्थ
अत्तास्मि अत्तास्वः अत्तास्मः
traifa
आत्स्यत्
आत्स्यताम्
आत्स्यः आत्स्यतम्
आत्स्यम्
आत्स्याव
प्र० पु० आदत्
म० पु० आदः
उ० पु० आदम्
अघसताम् अघसन् प्र० पु० जघास' अघसतम् अघसत म० पु० जघसिथ
दिबादि
द्विवचन
अद्याताम्
अद्यातम्
अद्याव
आत्ताम्
आत्तम्
आद्व
बादि (१)
आत्स्यन्
आत्स्यत
आत्स्याम
वाक्यरचना बोध
जक्षतुः जक्षुः
जक्षथुः जक्ष
अघसाम उ० पु० जघास, जघस जक्षिव जक्षिम
क्यादादि
बहुवचन
अद्युः
अद्यात
अद्याम
प्र० पु०
म० पु०
उ० पु०
आदन्
आत्त
आम
अद्यासुः
प्र० पु० अद्यात् अद्यास्ताम् अद्यास्तम् अद्यास्त अद्यास्म
म० पु० अद्याः
उ० पु० अद्यासम् अद्यास्व
स्यत्यादि
प्र० पु० अत्स्यति अत्स्यत: अत्स्यन्ति
म० पु० अत्स्यसि उ० पु० अत्स्यामि
अत्स्यथः अत्स्यथ अत्स्यावः
अत्स्यामः