________________
द्रष्टा
परिशिष्ट २
३३५ यादि (१)
बादि (२) अदर्शत् अदर्शताम् अदर्शन प्र० पु० अद्राक्षीत् अद्राष्टाम् अद्राक्षुः अदर्शः अदर्शतम् अदर्शत म० पु० अद्राक्षीः अद्राष्टम् अद्राष्ट अदर्शम् अदर्शाव अदर्शाम उ० पु० अद्राक्षम् अद्राक्ष्व अद्राक्ष्म णबादि
क्यादादि ददर्श ददृशतुः ददृशुः प्र० पु० दृश्यात् दृश्यास्ताम् दृश्यासुः ददशिथ, दद्रष्ठ ददृशथुः ददृश म० पु० दृश्याः दृश्यास्तम् दृश्यास्त ददर्श ददृशिव ददृशिम उ० पु० दृश्यासम् दृश्यास्व दृश्यास्म तादि
स्यत्यादि द्रष्टारौ द्रष्टारः प्र० पु० द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति द्रष्टासि द्रष्टास्थः द्रष्टास्थ म० पु० द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः उ० पु० द्रक्ष्यामि द्रक्ष्याव: द्रक्ष्यामः स्यदादि अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्यन् अद्रक्ष्यः अद्रक्ष्यतम् अद्रक्ष्यत म० पु० अद्रक्ष्यम्
अद्रक्ष्याव अद्रक्ष्याम उ० पु०
२०. वदिङ्-अभिवादनस्तुत्यो :
(अभिवादन करना, स्तुति करना) तिबादि
यादादि एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन वन्दते वन्देते वन्दन्ते प्र० पु० वन्देत वन्देयाताम् वन्देरन वन्दसे वन्देथे वन्दध्वे म० पु० वन्देथाः वन्देयाथाम् वन्देध्वम् वन्दे वन्दावहे वन्दामहे उ० पु० वन्देय वन्देवहि वन्देमहि तुबादि
दिबादि वन्दताम् वन्देताम् वन्दन्ताम् प्र० पु० अवन्दत अवन्देताम् अवन्दन्त वन्दस्व वन्देथाम् वन्दध्वम् म० पु० अवन्दथा: अवन्देथाम् अवन्दध्वम वन्दै वन्दावहै वन्दामहै उ० पु० अवन्दे अवन्दावहि अवन्दामहि द्यादि
णबादि अवन्दिप्ट अवन्दिषाताम् अवन्दिषत प्र० पु० ववन्दे ववन्दाते ववन्दिरे अवन्दिष्ठाः अवन्दिषाथाम् अवन्दिढ्वम्, म० पु० ववन्दिषे ववन्दाथे ववन्दिध्वे
अवन्दिध्वम् अवन्दिषि अवन्दिष्वहि अवन्दिष्महि उ० पु० ववन्दे ववन्दिवहे ववन्दिमहे