________________
वाक्यरचना कोष
तुबादि
जग्म
innfullminili iliit
१८. गम्ल-गतौ (जाना) तिबादि
यादादि एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन गच्छति गच्छतः गच्छन्ति प्र० पु० गच्छेत् गच्छेताम् गच्छेयुः गच्छसि गच्छथः गच्छथ म० पु० गच्छः गच्छेतम् गच्छेत गच्छामि गच्छावः गच्छामः उ० पु० गच्छेयम् गच्छेव गच्छेम
दिबादि गच्छतु, गच्छतात् गच्छताम् गच्छन्तु प्र० पु. अगच्छत् अगच्छताम् अगच्छन् गच्छ, गच्छतात् गच्छतम् गच्छत म० पु० अगच्छः अगच्छतम् अगच्छत गच्छानि गच्छाव गच्छाम उ० पु० अगच्छम् अगच्छाव अगच्छाम धादि
बादि अगमत् अगमताम् अगमन् प्र० पु. जगाम
जग्मुः अगमः अगमतम् अगमत म० पु० जगमिथ, जगन्थ जग्मथुः जग्म अगमम् अगमाव अगममाम उ० पु० जगाम, जगम जग्मिव जग्मिम यादादि
तादि गम्यात् गम्यास्ताम् गम्यासुः प्र० पु० गन्ता गन्तारो गन्तारः गम्या: गम्यास्तम् गम्यास्त म० पु० गन्तासि गन्तास्थः गन्तास्थ गम्यासम् गम्यास्व गम्यास्म उ० पु० गन्तास्मि गन्तास्वः गन्तास्मः स्यत्यादि
स्यदादि गमिष्यति गमिष्यतः गमिष्यन्ति प्र० पु० अगमिष्यत् अगमिष्यताम् अगमिष्यन् गमिष्यसि गमिष्यथः गमिष्यथ म० पु० अगमिष्यः अगमिष्यतम् अगमिष्यत गमिष्यामि गमिष्याव: गमिष्यामः उ० पु० अगमिष्यम् अगमिष्याव अगमिष्याम
१६. दृशृं-प्रेक्षणे (देखना) तिबादि
यादादि एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन पश्यति पश्यतः पश्यन्ति प्र० पु० पश्येत् पश्येताम् पश्येयुः पश्यसि पश्यथः पश्यथ म० पु० पश्ये: पश्येतम् पश्येत पश्यामि
पश्यावः पश्यामः उ० पु० पश्येयम् पश्येव पश्येम तुबादि
दिबादि पश्यतु, पश्यतात् पश्यताम् पश्यन्तु प्र० पु० अपश्यत् अपश्यताम् अपश्यन् पश्य, पश्यतात् पश्यतम् पश्यत म० पु० अपश्यः अपश्यतम् अपश्यत पश्यानि पश्याव पश्याम उ० पु० अपश्यम् अपश्याव अपश्याम