________________
परिशिष्ट २
३२३
तुबादि
क्यादादि
तादि जीयात् जीयास्ताम् जीयासुः प्र० पु० जेता जेतारौ जेतारः जीयाः जीयास्तम् जीयास्त म० पु० जेतासि जेतास्थः जेतास्थ जीयासम् जीयास्व जीयास्म उ० पु० जेतास्मि जेतास्वः जेतास्मः स्यत्यादि
स्यदादि जेष्यति जेष्यतः जेष्यन्ति प्र० पु० अजेष्यत् अजेष्यताम् अजेष्यन् जेष्यसि जेष्यथः जेष्यथ म० पु. अजेष्यः अजेष्यतम् अजेष्यत जेष्यामि जेष्यावः जेष्यामः उ० पु० अजेष्यम् अजेष्याव अजेष्याम
५.९—गतो (जाना) तिबादि
यादादि दवति दवतः दवन्ति प्र० पु० दवेत् दवेताम् दवेयुः दवसि दवथः दवथ म० पु० दवेः दवेतम् दवेत दवामि दवावः दवामः उ० पु० दवेयम् दवेव दवेम
दिबादि दवतु, दवतात् दवताम् दवन्तु प्र० पु० अदवत् अदवताम् अदवन् दव, दवतात् दवतम् दवत म० पु० अदवः अदवतम् अदवत दवानि दवाव दवाम उ० पु० अदवम् अदवाव अदवाम धादि
णबादि अदौषीत् अदौष्टाम् अदौषुः प्र० पु० दुदाव
दुदुवतुः दुदुवुः अदौषीः अदौष्टम् अदौष्ट म० पु० दुदविथ, दुदोथ दुदुवथुः दुदुव अदौषम् अदौष्व अदौष्म उ० पु० दुदाव, दुदव दुदुविव दुदुविम क्यादादि
तादि दूयात् दूयास्ताम् दूयासुः प्र० पु० दोता दोतारौ दोतारः दूयाः दूयास्तम् दूयास्त म० पु० दोतासि दोतास्थः दोतास्थ दूयासम् दूयास्व दूयास्म उ० पु० दोतास्मि दोतास्वः दोतास्मः स्यत्यादि
स्यदादि दोष्यति दोष्यतः दोष्यन्ति प्र० पु० अदोष्यत् अदोष्यताम् अदोष्यन दोष्यसि दोष्यथः दोष्यथ म० पु० अदोष्यः अदोष्यतम् अदोप्यत दोप्यामि दोष्यावः दोष्यामः उ० पु० अदोष्यम् अदोष्याव अदोष्याम
६. स्मृ-चिन्तायाम् (स्मरण करना) तिबादि
यादादि स्मरति स्मरतः स्मरन्ति प्र० पु० स्मरेत् स्मरेताम् स्मरेयुः स्मरसि स्मरथः
स्मरथ
म० पु० स्मरेः स्मरेतम् स्मरेत स्मरामि स्मरावः स्मरामः
स्मरेव स्मरेम