________________
३२४
वाक्यरचना बोध
तुबादि
दिबादि स्मरतु, स्मरतात् स्मरताम् स्मरन्तु प्र० पु० अस्मरत् अस्मरताम् अस्मरन् स्मर, स्मरतात् स्मरतम् स्मरत म० पु० अस्मरः अस्मरतम् अस्मरत स्मराणि स्मराव स्मराम उ० पु० अस्मरम् अस्मराव अस्मराम द्यादि
णबादि अस्मार्षीत् अस्मार्टाम् अस्मार्ष: प्र. पु. सस्मार सस्मरतुः सस्मरुः अस्मार्षीः अस्माष्टम् अस्माष्टं म० पु० सस्मर्थ सस्मरथुः सस्मर अस्मार्षम् अस्मार्च अस्मार्म उ० पु० सस्मार, सस्मर सस्मरिव सस्मरिम क्यादादि
तादि स्मर्यात् स्मर्यास्ताम् स्मर्यासुः प्र० पु० स्मर्ता स्मर्तारौ स्मर्तारः स्मर्याः स्मर्यास्तम् स्मर्यास्त म० पु० स्मर्तासि स्मर्तास्थः स्मर्तास्थ स्मर्यासम् स्मर्यास्व स्मर्यास्म उ० पु० स्मास्मि स्मर्तास्वः स्मर्तास्मः स्यत्यादि
स्यदादि स्मरिष्यति स्मरिष्यतः स्मरिष्यन्ति प्र० पु० अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन् स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ म० पु० अस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यत स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः उ० पु० अस्मरिष्यम् अस्मरिष्याव अस्मरिष्याम
७.त-प्लवनतरणयोः (तैरना) तिबादि
यादादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तरति तरतः तरन्ति प्र० पु० तरेत् तरेताम् तरेयुः तरसि तरथः तरथ म० पु० तरेः तरतम् तरेत तरामि तरावः तराम: उ० पु० तरेयम् तरेव तरेम
दिबादि तरतु, तरतात् तरताम् तरन्तु प्र० पु० अतरत् अतरताम् अतरन् तर, तरतात् तरतम् तरत म० पु० अतरः अतरतम् अतरत तराणि तराव तराम उ० पु० अतरम् अतराव अतराम द्यादि
णबादि अतारीत् अतारिष्टाम् अतारिषुः प्र० पु० ततार तेरतुः तेरुः अतारी: अतारिष्टम् अतारिष्ट म० पु० तेरिथ तेरथुः तेर अतारिषम् अतारिष्व अतारिष्म उ० पु० ततार, ततर तेरिव तेरिम क्यादादि
तादि (१) तीर्यात् तीर्यास्ताम् तीर्यासुः प्र० पु० तरीता तरीतारो तरीतारः तीर्याः तीर्यास्तम् तीर्यास्त म० पु० तरीतासि तरीतास्थः तरीतास्थ तीर्यासम् तीर्यास्व तीर्यास्म उ० पु० तरीतास्मि तरीतास्वः तरीतास्मः
तुबादि